________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२८
तिथितत्त्वम् ।
देव ! व्रतमद्य समर्पितम् । प्रसवोभव मे श्रीमन् ! मदभूर्ति प्रतिपद्यताम् ॥ तदालोकनमात्रेण पवित्रोऽस्मि न संशयः । परदिने ब्राह्मणान् भोजयित्वा चतुई शौलाभे तत्र तदलाभे त्वमावास्यायां पारणं कुर्य्यात् । तत्र मन्त्रः “संसारक्त शदग्धस्य व्रतेनानेन शङ्कर ! | प्रसौद समुखो नाथ ! ज्ञानदृष्टि प्रदो भव" ॥
अत्र पार्थिव शिवलिङ्गपूजाविधिः । तत्र शिववाक्यं स्कान्दे "विप्रस्य तु सदैवाहं शुचे रम्य शुचे रपि । ग्टतन् बलिं प्रहृच्यामि प्रियाणामिव दर्शनात्” ॥ बलिं पूजाम् । तथा "शूद्रः कर्माणि यो नित्यं खोयानि कुरुते प्रिये ! तस्याहमची गृहामि चन्द्रखण्ड विभूषिते !” तथा “नमोन्तेन शिवे नैव स्त्रीणां पूजा विधीयते” ॥ एवकारेण प्रणवनिवृत्तिः । एवं शूद्रस्यापि तथा नृसिंहतापनीये । " सावित्रीं प्रणवं यजुर्लक्ष्मीं स्वौशूद्रयोर्नेच्छन्ति । सावित्रीं प्रणवं यजुर्लक्ष्मों स्त्रौशूद्रो यदि जानीयात् स मृतोऽधो गच्छति ॥ इति नेच्छन्ति पर्यन्त पराशर - भाष्य ऽपि लिखितम् । गोविन्दभदृष्टतम् । “वाहा प्रणवसंयुक्त शूद्रे मन्त्रं ददद्दिजः । शूद्रो निरयमाप्नोति ब्राह्मण: शूद्रतामियात् ॥ गौतमः । "रावावुदङ्म ुखः कुय्याद्देवकार्य्यं सदैव हि । शिवानं सदाप्येवं शुचिः कुर्य्यादुदन खः” । सदा दिवारात्रौ । अत्र हेतुमाह रुद्रजामले । “न प्राचौमव्रतः शम्भोनदीचीं शक्तिसंस्थिताम् । न प्रतौचों यतः पृष्ठमतोदचं समाश्रयेत्” ॥ यजमानः शम्भोः प्राचौमवस्थितये न समाश्रयेत् । शम्भोर्जगत् संहारकस्याग्रतः सांमुख्यात् पचवक्त्रपचे प्रधानं वक्त' प्राच्यवस्थितं एकवक्त्रपचे सुतरां तथा । तद्रूपमाह आदित्यपुराणं " सौम्य मौलौन्दुभृत्ताचं एकवक्त्र चतुर्भुजं शूलपङ्कजहस्तञ्च वरदाभयपाणिकम् । श्रायताचं सुराराध्य सर्वाभरणभूषितम् ॥ शिवरूपं गृहे कुर्य्यात् प्रासादे वाप्यनिन्दितम्” । अत्राग्रे पूजानिषेधात् “देवाग्रे स्वस्य चाप्यग्रे प्राचौ प्रोक्ता गुरुक्रमैः" इत्यस्य न विषयः । किन्वभिधानादिप्रसिद्धा प्राचौ ग्राह्मा एतदनुसाराद्दच्यमाण पूर्वाद्याग्नेय्यान्ता पूजा । अतएव तन्वान्तरम् । "यत्रैव भानुस्तु वियत्युदेति प्राचीति तां वेदविदो वदन्ति । तथा पुरः पूजकपूज्ययोष
॥
For Private And Personal Use Only