________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१२५ माध्यनन्तरा चतुर्दशौशिवरात्रिः पस्यामुपवास: प्रधानं न मानेन न वस्त्रेण न धुपेन न चाया। तुष्यामि न तथा पुष्ययथा तत्रोपवासतः । इति शारोतः। स्कान्दे “ततो रात्रौ प्रकर्त्तव्यं शिवप्रोणन तत्परैः। प्रहरे प्रहरी नान पूजा चैव विशेषतः ॥ अव वौसया प्रहरचतुष्टयसाध्य व्रतं प्रतीयते। मरसिंहाचार्यकृतेखरसंहितायाम्। “शैवो वा वैष्णवो वापि यो वा स्यादन्य पूजकः। सर्व पूजाफलं इन्ति शिवरात्रिवष्टिर्मुखः । संवत्सरप्रदोपे “दुग्धेन प्रथमे नानं दना चैव हितौयके। बतौये च तथाज्येन चतुर्थे मधुना तथा" ईशानसंहितायां “माधे कृष्ण चतुर्दश्यां रविवारो यदा भवेत् । भौगो वापि भवेद्देवि ! कत्र्तव्यं व्रतमुत्तमम् ॥ शिवयोगस्य योगेन तद्भवेदुत्तमोत्तमम्। शिवरात्रिव्रतं नाम सर्वपापप्रणाशनम्। प्राचाण्डालमनुष्याणां भुक्तिमुक्तिप्रदायकम्" ॥ नागरखण्डे। "उपवासप्रभावेण बलादपि च जागरात्। शिवरात्रेस्तथा तस्य लिङ्गस्यापि प्रपूजया। अक्षयान् लभते लोकान् शिवसायुज्यमान यात् ॥” पाद्म *वर्षे वर्षे महादेवि ! नगे नारी पतिव्रता। शिवरात्रौ महादेवं कामं भक्त्या प्रयूजयेत" ॥ ईशानसंहितायाम्। “एवमेव व्रतं कुर्यात् प्रतिसंवत्सरं व्रती। हादशाब्दिकमेतद्धि चतुर्विशाब्दिकं तथा ॥ सर्वान् कामानवाप्नोति प्रेत्य चेह च मानवः” हेमाद्रिश्ता स्मृतिः। “प्रदोषव्यापिनी ग्राह्या शिवरात्रि चतुर्दशौ” ॥ प्रदोषमाह वत्सः । “प्रदोषोऽस्तमयाटूई घटिकाहयमिष्यते"। उई मनन्तरम्। वायुपुराणे। “वयोदश्यस्तगे सूर्ये चतसृष्वपि नाडिषु । भूतविद्धातु या तत्र शिवरात्रि व्रतच्चरेत् ॥ ईशानसंहितायाम्। “माधे कृष्णचतुर्दश्यामादिदेवो महानिशि। शिवलितयोङ्गत: कोटिसूर्यसमप्रभः ॥ तत्कालव्यापिनौ ग्राह्या शिवरात्रिव्रते तिथिः । अईराबादधश्चोङ्घ युक्ता यत्र चतुर्दशौ । व्याप्ता सा दृश्यते यस्यां तस्यां कुर्य्यात् व्रतं नरः” ॥ अत्र "महानिशा हे घटिके रात्रेमध्यमयामयोः ॥ इति देवलोका महानिशा पाया। घटिका एकदण्डः । एवञ्च यहिने प्रदोषनिशौधोभयव्यापिनी
For Private And Personal Use Only