________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२४
तथितत्वम् ।
भ्रामण मन्त्रः शीतलोष्णसमायुक्त सकण्टकदलान्वित। हर पापमपामार्ग : भ्राम्यमाण: पुनः पुनः ॥ ततः प्रदोषसमये दौपान् दद्यात् प्रयत्नतः । ब्रह्मविष्ाशिवादौनां भवनेषु मठेषु च" ॥ भविष्ये “कार्तिके भोमवारे तु चित्रा कृष्ण चतुर्दशी। तस्यामाराधितः स्थाणुन येच्छिवपुरं ध्रुवम् ॥ यां काञ्चित् सरितं प्राप्य कृष्णपक्षे चतुर्दशौम्। यमुनायां विशेषेण नियतस्तर्पयेद् यमान् ॥ यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च ॥ प्रोडम्बराय दनाय नौलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः । एकैकस्य तिलैर्मियां स्त्रों स्त्रोन् दद्याज्जलाअन्लोन्। संवसरकृतं पापं तत्क्षणादेव नश्यति” ॥ अनाचारात् चतुदंशशाकभक्षणञ्च कर्त्तव्यम् अत्र निर्णयामृतधृतं “मोल केमकवास्तकं सर्षपं कालञ्च निम्ब जयाम्। शालिचि हिलमोचिकाञ्च पटुकं शौलफ गुडुचों तथा ॥ भण्टाकों मुनिषण्व कं शिवदिने खादन्ति ये मानवाः। प्रेतत्वं न च यान्ति कात्तिकदिने कृष्णे च भूते तिथौ" ॥ जयां जयन्ती पटकं पटोलम् । भविष्थे “श्चिके शुक्लपक्षे तु या पाषाणचतुर्दशो। तस्यामाराधयेगोरों नक्तं पाषाणभोजने:” ॥ पाषाणाकारपिष्टभोजनैः। यमः "माधे मास्वसिते पक्षे रटन्त्याख्या चतुर्दशौ। तस्थामुदयवेलायां स्नातो नावेक्षते यमम् ॥ उदयवेलायामरुणोदयवेलायाम्। “अनर्काभ्यदिते काले माघ कृष्ण चतुदशौ। सतारव्योमकाले तु तत्र स्नानं महाफलम्। स्नात्वा सन्लयं तु यमान् सर्वपापैः प्रमुच्यते”। अत्र तिथिऋत्यत्वात् गौणचान्द्रादरः। अवारुणोदय काल एव स्नानं पूर्वोक्तचतुदशयमतपंणञ्च ॥ यत्त उदयवेलायां सूर्योदयवेलायां अनर्काभ्युदित इतौषदर्थे नजिति व्याख्यानं तत् समुद्र करभाष्यतसतारव्योमेत्युत्तरार्दानवलोकनेनेति ।
अथ शिवरात्रिव्रतम्। कालमाधवौये स्कान्दे नागरखण्डं "माघमासस्य शेषे या प्रथमे फाल्गुनस्य च। कृष्णा चतु. दशौ सा तु शिवरात्रिः प्रकीर्तिता"। अत्रै कस्यास्तिथेर्माघौयत्व फाल्गुनीयत्वे मुख्यगौणत्तिभ्याम् अविरुद्धे ततस्तु
For Private And Personal Use Only