________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१२३
प्राक् परयोः पचं गुरोर्वाकवालते । पक्षं वृद्धो महास्ते तु भृगुर्वालोदशाधिकः । पादास्ते तु दशाहानि हो बालो दिनत्रयम्” ॥ न च “ मध्या भोज्यवेलायां समुत्तीर्य सरित्तटे । ददर्श शोला सा स्त्रीणां समूहं रक्तवाससाम् । चतुर्दश्यामर्चयन्तं भक्त्या देवं पृथक् पृथक् ” ॥ इति भविष्योत्तरौयान्मध्याह्नव्यापिनो तिथिग्रह्मेति वाच्यं पूर्वाह्वो वै देवानामिति श्रुत्यादिभिः पूर्वाह्न देवकत्यविधानात् । विध्यसमभिव्याहृतार्थवादेन तद्दाधायोगात् । किन्तु तस्यैव गौणकालबोधकं तत् । कालमाधवौयोऽप्येवम् । भविष्येऽपि पूजाविधायको मध्याह्नो नोक्तः यथा “ कृत्वा दर्भमयानन्त वारिधान्यां निवेश्य च । पूजयेदन्धपुष्पाद्य नैवेद्येर्विविधैरपि ॥ चतुर्दशफलै मूलैर्जलजै: कुसुमैरपि । यवगोधूमशालीनां चूर्णेनैकतरस्य च ॥ कृत्वा पूपं द्वयं तस्मै दद्यादेकं घृतान्वितम् । स्वयमेकन्तु भुञ्जीत करे बड्वा सुडोरकम् ॥ चतुर्दशग्रन्थियुक्तं कुङ्कुमेन विलेपितम् । सुविन्यस्तं विष्णुनाम प्रतिग्रन्थिसमन्वितम् । चतुर्दशसूत्रमयं सूत्रं कार्पासमेव च ॥ पूजाडोर कबन्धनमन्त्रस्तु रत्नाकरे । “अनन्त संसारमहासमुद्रे मग्नान् समभ्युद्धर वासुदेव ! । अनन्तरूपिन् ! विनियोजयस्व अनन्तरूपाय नमो नमस्ते” ॥ इति मन्त्रमुक्त्वा * ऽनेन डोरकं बड्वा भोक्तव्यं सुस्थमानसैः" इत्यई भविष्योत्तरौयं कालकौमुद्यां लिखितमिति तथा " पापोऽहं पापकर्माहं पापात्मा पापसम्भवः । वाहि मां पुण्डरीकाक्ष ! सर्वपापहरो भव ॥ श्रद्य मे सफलं जन्म जीवितञ्च सुजीवितम् । यत्तवाङ्घ्रि युग जाग्रे मूर्द्धा मे भ्रमरायतं” ॥ इत्याभ्यां नमस्कुर्य्यात् । शृण्वन्ति ।
अनन्त कथामप्यव
लेने- "कार्त्तिके कृष्णपक्षे तु चतुर्द्दश्यां दिनोदये । अवश्यमेव कर्त्तव्यं स्नानं नरकभौरुभिः ॥ अपामार्गपल्लवञ्च भ्रामयेच्छिरसोपरि । ततश्च तर्पणं कार्यं धर्मराजस्य नामभिः |
नरकाय नरक
नरकाय प्रदातव्यो दौपः संपूज्य देवता: " ॥ निवृत्तये । " अर्थोभिधेयोरेवस्तु प्रयोजननिवृत्तिषु" इति निवृत्तावपि ताद इत्यनेन चतुर्थीविधानात् । अपामार्ग
For Private And Personal Use Only