________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२२
तिथितत्त्वम् ।
भोजनं कुर्य्यात् "उपवासे त्वशक्तानां नक्त भोजनमिष्यते" इति तद्दृतवचनान्तरात् अशुद्ध चेत् पूजां कारयेत्। कायिकञ्चोपवासादिकं सदा शुद्धया अशडया च स्वयं क्रियते । एवं स्मृतिपारिभाषिकायां वर्द्धमानोपाध्यायाः । नारद: "दिवाभागे योदयां यदा चतुर्दशौ भवेत् । तत्र पूज्या महासाध्वी देवी सत्यवता सह" ॥ दिवाभागे दण्डद्दयमात्र सत्त्व ेऽपि अतएव प्रदोषे व्रतमाचरन्ति । पूर्वाह्न तद्विधत्वऽपि पराह्न त्रिसन्ध्यव्यापित्वे पराह एवं त्रिसन्ध्यव्यापिनौति वचनात् । यदा तु पूर्वपरयोर्न तथाविधा तदापि पराह एव यथा ज्योतिषे "चतुश्याममावास्या यदा भवति नारद! । उपोष्या पूजनीया सा चतुर्दश्यां विधानतः " ॥ सा सावित्री । ततश्चामावास्यायां सावित्री व्रतविधानं शिवाघोरेति वचनञ्च तत्परम् । पराशरः । " सावित्रमर्चयित्वातु फलाहारापरेऽहनि । ततश्चाविधवा नारी वित्तभोगान् लभेत सा” ॥
भविष्योत्तरे " भाद्रे मास्यसिते पक्षे अघोराख्या चतुर्दशी । तामुपोष्य नये याति शिवलोकमयत्नतः” ॥ भविष्ये “ अनन्त - व्रतमेतद्धि सर्वपापहरं शुभम् । सर्वकामप्रदं नृणां स्त्रीणाचैव युधिष्ठिर ! ॥ तथा शुक्लचतुर्दश्यां मासि भाद्रपदे भवेत् । तस्यानुष्ठानमात्रेण सर्वं पापं प्रणश्यति ॥ व्रतारम्भप्रतिष्ठयोवैज्यकालमा ज्योतिषे । “गुरोभृगोरस्तबाल्ये वाईक सिंडके गुरौ । वक्रिजीवाष्टविंशेऽह्नि गुर्वादित्यं दशाधिके ॥ पूर्वराशावनायातातिचारि गुरुवत्सरे । प्राग्राशिगन्तजीवस्य चातिचारे विपक्ष के ॥ कम्पाद्यद्भुतसप्ताहे नौचस्थेज्य मलिलुचे | भानुलङ्घितके मासि क्षये राहु युते गुरौ ॥ पौषादिचतुर्मासे चरणाङ्गितवर्षणे । एकेनाङ्का चैकदिने हितौयेन दिनत्रये ॥ ढतोयेन तु सप्ताहे माङ्गल्यानि शुभान्विताः । विद्यारम्भ कर्णवेधौ चूड़ोपनयनोद्वहान् ॥ तौर्थखानमनावृत्तं तथानादिसुरेक्षणम् । परौचा रामयज्ञांच पुरश्चरणदौक्षणे ॥ व्रतारम्भ प्रतिष्ठे च गृहारम्भप्रवेशने। प्रतिष्ठारम्भणे देवकूपा देवर्जयन्ति च ॥ द्वात्रिंशदिवसाचास्ते जौवस्य भार्गवस्य तु । दासप्ततिर्महत्यस्ते पादास्ते द्वादशक्रमात् ॥ चस्तात्
For Private And Personal Use Only