________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१२१ उस्तु नमस्ते मौनकेतन" मुनोना लोकपालानां धैर्य च्यतिकृते नमः। माधवात्मजकन्दपं सम्बरारे रतिप्रिय ॥ नमस्तुभ्यं जिताशेषभुवनाय मनोभुवे। प्राधयो मम नश्यन्तु व्याधयश्च शरीरजाः ॥ सम्पद्यतामभौष्ट मे मम्पदः सन्तु मे स्थिगः । नमो माराय कामाय देवदेवस्य मूर्तये । ब्रह्मविष्णुशिवेन्द्रागां मनः क्षोभ कराय च। एवं यः कुरुते पूजामनङ्गस्य महात्मनः ॥ भवन्ति नापदस्तस्य तस्मिन्नब्दे कदाचन" ॥
अथ चतुर्दशी। सा च शुक्ला पूर्णिमायुता ग्राह्या युग्मात् कृष्णा पूर्वयुता। “कृष्णपनेऽष्टमौ चैव कृष्णपक्षे चतुर्दशी। पूर्वविदैव कर्तव्या परविद्धा न कुत्रचित् ॥ उपवासादिकार्येषु एष धर्म: सनातन:” ॥ इति निगमवचनात् । अपराव्यापित्वे तु शुक्ल चतुर्दश्यपि पूर्वविद्या ग्राह्या "चतुदशो तु कर्तव्या त्रयोदश्या युता विभो । मम भक्त महावाहो भवेदया चापराह्निको। दर्शविद्धा न कर्तव्या गकाविहा तथा मने" ॥ इति स्कन्दपुराणात्। मम भक्तरिति ईश्वरोतः शिवव्रतविषयम्। त्रयोदश्यां दिवातनमुइतचतुर्दश्यलामे त पद्मपुराणाम्। “एकादश्यष्टमौषष्ठी उभे पक्ष चतुर्दशी। अमावास्या टतोया च उपोथा: स्युः परान्विता:॥" एतदिषय एव “शिवाघोरा तथा प्रेता सावित्रौ च चतुर्दशौ। कुड़युक्त व कर्तव्या कुवामेव हि पारणम् ॥ इति वचनं यमः *दत्त्वा जलानलौन सप्त कृष्णपक्षे चतुर्दशौम्। धर्मराज समुद्दिश्य सर्वपापैः प्रमुच्यते" ॥
लिङ्गपुराणे “उपवासश्चतुर्दश्यां महापातकनाशकः”। पराशरः “मेषे वा वृषभे वापि सावित्री तां विनिर्दिशेत्” । तां चतुर्दशी “ज्येष्ठकष्णचतुर्दश्यां सावित्रीमचयन्ति याः। वटमुले सोपवासा न ता वैधव्य माप्नुयुः” । राजमार्तण्ड कल्यचि. न्तामण्योः । “ज्यैष्ठे मासि चतुर्दश्यां सावित्रीव्रतमुत्तमम् । अवैधव्याय कुर्वन्ति स्त्रियः श्रद्धासमन्विता:” ॥ व्रतमात्रे तु अनन्तरतौयाव्रतोतमाचरन्ति दृष्टपरिकल्पनान्यायात् तदुक्तं मत्स्यपुराणे “गर्भिणीसूतिकानक्तं कुमारी च रजस्वला। यदा शुद्धा तदान्येन कारयेत् क्रियते सदा" । उपवासातौ नक्तं
For Private And Personal Use Only