________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
तिशयार्थः। गुणविशेष फलविशेष: स्यादिति न्यायात् । व्यक्तं विष्णुधर्मोत्तरे। मघायुक्ता च तत्रापि शस्ता राज स्त्रयोदशौ। तत्राक्षयं भवेच्छाहं मधुना पायसेन च ॥ तत्राख युक्ष्ण पक्षे अत्र यत् श्राई तन्मधु योगेन पायस. योगेन वाक्षयं भवेत्। एवं मनुवचने यत्किश्चिन्मधुना मिश्र इत्यनेन मधुमात्रयुक्तत्वमुक्तम् । अतोऽत्र सुतरां शृंदस्याप्य. धिकारः। अत्र गजच्छाया योगे फलातिशयः। तथा च कत्यंचिन्तामणो स्मतिः। “कृष्णपक्षे त्रयोदशयां मघाखिन्दः करे रविः। येदा तदा गजच्छाया बाई पुण्यैरवाप्यते । करे हस्तानक्षत्रे कन्यादशमांशोपरिसपादत्रयोविंशांश इति यावत्। अविभक्तानामप्यत्र पृथक् थामावश्यकम्। यथा श्राइचिन्तामणी समतिः। “विभता अविभक्ता वा कुर्य: श्राइमदैविकम् । मधासु च तथान्यत्र नाधिकारः पृथग्विना" ॥ अदैविकं प्रत्याब्दिकैकोदिष्टं अन्यत्र कृष्णपक्षादौ नाधिकारः न नित्याधिकारः। “सपिण्डौकरणान्तानि यानि श्राद्धानि षोड़श। पृथक् नैव सुताः कुर्युः पृथगद्रव्या अपि क्वचित् इत्यत्रापिना समुच्चितानाम् अपृथगद्रव्याणां पुंसां सपिण्डौकरणान्तानौति विशेषणात् । तदुत्तराद्वानां पृथक्करण. मपि प्रतौयते। मघात्रयोदशीनिमित्तक श्राद्ध पुत्रवता पिण्डा न देया: "भौजङ्गी तिथिमामाद्य यावञ्चन्द्रार्कसङ्गमम् । तथापि महतौ पूजा कर्तव्या पिटदैवते। ऋक्षे पिण्डप्रदा. नन्तु ज्येष्ठ पुत्रौ 'विवजयेत् ॥ इति देवीपुराणात् भौजङ्गो पञ्चमो चन्द्रार्क सङ्गमम् अमावास्या पिढदैवते ऋक्षे मघायाम्। शातातपः। पिण्डनिर्वापरहितं यत्त श्राई विधौयते। स्वधा वाचनलोपोऽत्र विकिरस्तु न लुप्यते। अक्षय्यदक्षिणा स्वस्ति सौमनस्यं तथास्त्विति” ॥
स्कन्दपुराणे "वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशौ । गङ्गायां यदि लभ्य त सूर्यग्रहशतैः समा” ॥ वारुणं शतभिषा। “शनिवारसमायुक्ता सा महावारुणी स्मृता । गङ्गायां यदि लभ्य त कोटिसूर्यग्रहैः समा। शुभयोग समायुक्ता शनी शतभिषा यदि। महामहेति विख्याता त्रिकोटि कुलमुछ
For Private And Personal Use Only