________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
तिष्ठ केतो ! महाभाग ! यावत् संवत्सरं जले। भवाय सर्वलो. कानाम् अन्तरायविनाशक ! । उत्थापयेत्तर्य रवैः सर्वलोकस्य वै पुरः। एवं यः कुरुते पूजां वासवस्य महात्मनः। न तस राज्ये दुर्भिक्ष नंतयो नाप्यधर्म कत्” ॥ ईतयश्च । “अतिवृष्टिरनावृष्टिः शलभा मूषिका: खगाः । प्रत्यासत्राश्च राजानः षड़ते ईतयः स्मता:" ॥ भविष्यात्तरे “इन्द्रध्वजसमुत्यानं प्रमादान कृतं यदि। तदा हादशमे वर्षे कत्तव्यं नान्तरापुनः" । भैमीपर हादश्यां षटतिलाचरणं प्रागुक्तवचनात् । ... "फाल्गुन शुक्ल पक्षस्य पुष्यर्वे हादशौ यदि गोविन्दद्वादशी माम महापातकनाशिनौ” ॥ अत्र गङ्गायां पद्मपुराणीयो मन्त्रः । “महापातकसंज्ञानि यानि पापानि सन्ति में। गोविन्दद्दादशीं प्राप्य तानि मे हर जाहवि" !॥ . अथ त्रयोदशो। सा च शुक्ला हादशौयुता ग्राह्या। “त्रयोदशी प्रकर्तव्या हादशौसहिता विभो” ! ॥ इति ब्रह्मवैवर्तात् । कृष्णा तु परयुताः । “षष्ठाष्टमीत्वमावास्या कृष्णा चैव त्रयोदशौ। एता: पर युताः पूज्याः पराः पूर्वेण संयुताः” ॥ इति निगमवचनात् । पराः सप्तम्यादयः । एवञ्च पूर्ववचनं शक्लाविषयं सामान्य विशेष न्यायात् । .. प्रोष्ठ पद्यई कृष्णात्रयोदश्यां मघायुक्तायामनिषिद्ध यत् किञ्चिद्व्येण श्राद्धमावश्यकं शङ्खादिविधिवाक्ये नक्षत्रविशिष्ट तिथेः श्रुतेः । ततश्च केवल त्रयोदशी केवल मघाश्राद्धार्थ वादा अपि क्लतविशिष्ट विधिप्राप्त कर्मणो नित्यत्वबोधका न तु केवल विध्यन्तर कल्पनागौरवात्। तथा च शङ्खः “प्रौष्ठ पद्यामतीतायां मघायुक्तां त्रयोदशौम् । प्राप्य श्राइं हि कर्तव्यं मधुना पायसेन च” ॥ मनुः “यत्किञ्चित् मधुना मित्र प्रदद्यात्तु त्रयोदशौम् । तदप्यक्षयमेव स्यात् वर्षासु च मघा सु च" ॥ विष्णुधर्मोत्तरम् । “प्रौष्ठपद्यामतीतायां तथा कृष्णा वयोदशी। एतांस्तु श्राद्ध कालान् वै नित्यानाह प्रजापतिः ॥ शातातपः । “पितरः स्मृहयन्त्यनमष्टकासु मघासु च । तस्माद्दद्यात् सदोद्युतो विहसु ब्राह्मणेषु च”॥ अनावमाव श्रुतेः मनुवचने यत्किञ्चिदिति श्रुतेश्च । शोता पायसः फला
For Private And Personal Use Only