________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
११६
ततः शुभे मुहर्त्ते तु केतुमुत्थापये
तु पूजयित्वा विशेषतः ॥ नृपः । वज्रहस्त ! सुरारिघ्न ! बहुनेत्र ! पुरन्दर ! | तेमार्थं सर्वलोकानां पूजेयं प्रतिग्टह्यताम् । एह्येहि सर्वामरसिद्धसङ्घ रभिष्टुतो वज्रधरामरेश ! | समुत्थितस्त्वं श्रवणाद्यपादे गृहाण ! पूजां भगवन् नमस्ते । इति मन्त्रेण तन्त्रेण नानानैवेद्यवन्दनैः । घटेषु दश दिक्पालान् ग्रहांथ परिपूजयेत । साध्यादीन् सकलान् देवान् मातृः सर्वास्त्वनुक्रमात् । ततः शुभ मुहर्ते तु ज्ञानिवर्द्धक संयुतः । केतूपत्थानभूमिन्तु यज्ञवेद्यास्तु पश्चिमे । विप्रैः पुरोहितैः साईं गच्छेद्राजा सुमङ्गलैः । ग्ज्जुभिः पञ्चभिर्वद्वं यन्त्र श्लिष्टं समाटकम् | क्रमारोभिच संयुक्त दिक्पालानाञ्च पट्टकैः । यथावर्णैर्यथा देशैर्योजितैर्वस्त्रवेष्टितैः । युतं तं किङ्किणीजालैर्वृहद् घण्टौघचामरैः । चित्रमाल्याम्बरैश्वापि चतुर्भिरपि तोरणैः । उत्थापयेन्महा केतुं राजा मात्यैः शनैः शनैः । प्रतिमां तां नयेन्झल केतोः शक्रं विचिन्तयन् । यजेत् पूर्ववत्तत्र शचीं मातन्निमेव च । जयन्तं तनयं तस्य वज्रमैरावतं तथा । ग्रहांश्चाप्यथ दिकपालान् सर्वाश्च गणदेवताः । पूजितानाञ्च देवानां शश्वद्धोमं समाचरेत् । होमान्ते तु बलिं दद्यात् वासवाय महात्मने । तिलं घृतं चाचतञ्च पुष्पं दूवां तथैव च । एतैस्तु जहुयादेतान् स्खैः खैर्मन्त्रैर्नरोत्तमः । ततो होमावसाने तु ब्राह्मणानपि भोजयेत् । एवं प्रपूजयेन्नित्यं सप्तरात्रं दिने दिने । वातारमिति मन्त्रोऽयं वासवस्य परः प्रियः । एवं कृत्वा दिवाभागे शक्रोत्थापनमादितः । श्रवणयुतायाञ्च दादश्यां पार्थिवः स्वयम् । अन्तपादे भरण्यास्तु निशि शक्रं विसर्जयेत् । सुप्तेष सर्वलोकेषु यथा राजा न पश्यति । साई सुरासुरगणैः पुरन्दर ! शतक्रतोः । । उपहारं गृहीत्वेमं महेन्द्रध्वज ! गम्यताम् । उत्पाते सप्तरात्राणि तथोपप्लवदर्शने । व्यतीत्य शनिभौमौ च अन्यऽपि विसर्जयेत् । यस्मिंस्तस्मिन् दिने चैव सूतकान्ते विसर्जयेत् । तथा रक्षेन्नुपः केतुं न पतच्छकुनिर्यथा । शनैः शनैः पातयेत्तं यथोत्थापनमादितः । विसृष्टं शक्र केतुं तं सालहारं तथा निशि । चिपेदनेन मन्त्रेन अगाधे सलिले नृपः ।
For Private And Personal Use Only