________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
११३ मिशाद्यनादरेण पादविशेषयोगात् तदभावे द्वादश्यां सन्ध्यायामेव शयनादिकं बोधनन्तु हादश्यां रात्रौ रेवत्यन्तपादयोगे दिनढतौयभाग इति विशेषः। शयने मन्चमाह वराहपुराणम्। “नमो नारायणेत्यु त्वा इमं मन्त्रमुदीरयेत् । मेघान्यपि मेघश्यामं पागतं मिद्यमानं महौमिमां निद्रां भगवान् गृह्णातु लोकनाथ वर्षाविसं पश्यतु मेघद्वन्दम्। ज्ञात्वा च पश्यैव च देवनाथ मामाचवारि वैकुण्ठस्य तु पश्यनाथ । ततथ “सुप्ते त्वयि जगन्नाथ जगत्सुतं भवेदिदम्। विबुद्धे त्वयि बुध्येत जगत् सर्व चराचरम्” ॥ इत्यनेन पूजयेत्। पाख परिवर्तन तु। “वासुदेव ! जगन्नाय ! प्राप्तेयं द्वादशौ तव ।। पार्श्वग परिवर्तस्व सुग्वं स्वपिहि माधव !” ॥ इति पठेत् । “त्वयि सप्त जगन्नाथे जगतसप्तं भवेदिदम्। विबुद्दे त्वयि वुध्येत जगन्सवं चराचरम्” ॥ इत्यनेन पूजयेत् । नैयतकालिक कल्पतरौ बरम पाणं कार्तिक शुक्ल पक्षमधिलत्य । "उपवास: प्रकर्तव्य एकादश्यां प्रजागरः। हादश्यां वासुदेवश्च पूजितव्यः प्रयलतः”। उस्थानमन्त्रस्तु “महेन्द्र रुदैरभिनयमानो भवानृपिववन्दित बन्द नोयः। प्राप्ता तवेयं किल कौमुदाख्या जास्टष्व जाटव च लोकनाथ! ॥ मेघा गता निर्मलपूर्णचन्द्रः शारय पुष्पाणि च लोकनाथ !। अहं ददानीति च पुण्य हे तोजीम्सब जाटव च लोकनाथ !” ॥ तत:"उत्तिष्ठोत्तिष्ठ गोविन्द त्यज निन्द्रां जगत्पते ! । त्वया चोत्यौयमानेन उस्थितं भुवनत्रयम्” ॥ इति पठित्वा पूजयेत्।।
मल्यपुराणे भीमं प्रति भगवद्वाक्यं “यद्यष्टम्यां चतुर्दश्यां हादश्यामय भारत !। अन्येपि दिनदेषु न शक्तस्त्वमुपोषितुम् ॥ ततः पुण्यामिमां भौमतिथिं पापप्रणाशिनौम् । उपोष्य विधिनानन गच्छेविष्णोः परं पदम्”। भौमतिथि भौमतिथिल्वेन ख्यातामकादशौम्। विस्तारस्व कादशीतत्वेऽनुसन्धेयः। विपणुधर्म "मृगशीर्ष शशधरे माधे मासि प्रजापते। एकादश्यां सिते पक्षे सोपवासो जितेन्द्रियः। द्वादश्यां षट्तिनाचार कृत्वा पापात् प्रमुच्यते। तिलनायौ तिलोहर्ती तिल होमो तिलोद को। तिलस्य दाता भोक्ता च पतिलो
For Private And Personal Use Only