________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
११२
तिथितम् ।
देव ! गृहीतम् पुरतस्तव । निर्विघ्नां सिद्धिमाप्रीतु प्रसन्ने त्वयि केशव ! | गृहोतेऽस्मिन् व्रते देव ! यद्यपूर्णे त्वहं म्रिये । तन्मे भवतु संपूर्ण त्वत्प्रसादाज्जनार्दन ! " ॥ समाप्तौ च" इदं व्रतं मया देव ! कृतं प्रौत्यै तव प्रभो ! । न्यनं संपूर्णतां यातु त्वत्प्रसा दाज्जनार्दन ! | अत्रैव यतिमधिकृत्य काठकग्टह्यम् "एकरावं वसेत् ग्रामे नगरे पञ्चरात्रकम् । वर्षाभ्योऽन्यत्र वर्षासु मासांच चतुरो वसेत्” ॥ एतदशक्तविषयम् । " ऊर्द्ध वार्षिकाभ्यां मासाभ्यां नैकस्थानवासौ” ॥ इति शङ्खोक्तः ।
मास्य । " शेते विष्णुः सदाषाढ़े भाद्रे च परिवर्त्तते । कार्त्तिके परिबुध्येत शुक्लपक्षे हरेर्दिने” । भविष्यनारदौययोः । "मैत्राद्यपादे खपितोह विष्णु वैष्णव्यमध्ये परिवर्त्तते च । पौष्णावसाने च सुरारिहन्ता प्रबध्यते मासचतुष्टयेन” ॥ मैत्रमनुराधा । वैष्णव्यं श्रवणा पोष्ण रेवतौ । भविष्य । " निशि स्वापो दिवोत्थानं सन्ध्यायां परिवर्तनम् । अन्यत्र पादयोगेऽपि द्वादश्यामेव कारयेत् ॥ अन्यत्र स्वापादिवितिरात्रप्रादौतरकाले दशमौ प्रतिपदोष । “किन्त मैवाद्यपादेन दशम्यंशेन यो दिवा । पोष्णशेषेण किन्तेन प्रतिपद्यथ यो निशि ॥ दशम्यंशेन दशम्या श्रंशो यत्र पादे तेन यः पादो दिवाप्राप्तस्तेन वा किम् । अत्र दशमी प्रतिपदोवर्जनात् तदितरेकादशप्रादि पञ्चतिथिषु मैत्रादिनचत्र पादविशेषलाभेऽपि द्वादशीं विनापि शयनादिरिति प्रतीयते । वचनान्तरं "रेवत्यन्तो यदा रात्रौ द्वादशप्रा च समायुतः तदा विबुध्यते विष्णु दिनान्ते प्राप्य रेवतोम्” ॥ दिनान्ते विधाविभक्तदिनटतोयभागे दिवोत्थानमित्यनुरोधात् । विष्णुधर्मोत्तरे | "विष्णुर्दिवा न खपिति न च रात्रौ प्रबुध्यते । द्वादशप्रामृत संयोगे पादयोगो न कारणम । अप्राप्ते द्वादशीमृचे उत्थानशयने हरेः । पादयोगेन कर्त्तव्ये नाहोरात्र विचिन्तयेत्" ॥ वराहपुराणम्। "दादशां सन्धिसमये नक्षत्राणामसम्भवे । श्रभाकासितपक्षेषु शयनावर्त्तनादिकम् ॥ आभाकानां आषाढभाद्र कार्त्तिकानाम् । ततश्च द्वादश्यां निशादौ नक्षत्रमात्त्रयोगात् दादश्यामृचाभावे तिष्यन्तरे
For Private And Personal Use Only