________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१११
स्मृति: “कलाई द्वादशीं दृष्ट्वा निशोथादूई मेव हि । श्रामध्यानाः क्रियाः सर्वाः कर्त्तव्याः शम्भुशासनात् ॥ निशोथादुई साईप्रइरत्रयोपरि । अत्रासामर्थ्ये कात्यायनः । " सन्ध्यादिकं भवेन्नित्यं पारणन्तु निमित्ततः । श्रह्निस्तु पारयित्वा तु नैत्यिकान्ते भुजिक्रियाः ॥ ब्रह्माण्डपुराणम् । “ कांस्यं मांसं सुरां चौद्रं लोभं वितथभाषणम् । व्यायामश्च व्यवायञ्च दिवा स्वप्नं तथाजनम् । शिलापिष्टं मसूरांव द्वादशैतानि वैष्णवः । द्वादश्यां वर्जयेन्नित्यं सर्वपापैः प्रमुच्यते” ॥
वामनपुराणे । “एकादश्यां जगत्स्वामि शयनं परिकल्पयेत् । शेषाहि भोगपर्यङ्कं कृत्वा संपूज्य केशवम् ॥ अनुज्ञां ब्राह्मणेभ्यय द्वादश्यां प्रयतः शुचिः । लब्धा पौताबरधरं देवं निद्रां समानयेत्” । अनुज्ञां लब्धा इति श्रन्वयः । एकादशोसमये दिवाशयनं परिकल्पयेत् रात्रौ द्वादशौक्षणे निद्रेति ।
व्यक्तं वराहे । “ आषाढ़ शुक्लद्वादश्यां पौर्णमास्यामथापि ar | 'चातुर्मास्यव्रतारम्भ कुर्य्यात् कर्कटसंक्रमे ॥ श्रभावे तु तुलार्केऽपि मन्त्रेण नियमं व्रतौ । कार्त्तिके शुक्लदादश्यां विधिवत्तत् समापयेत् ॥ चतुर्धापि हि तचौर्णं चातुर्मास्यं व्रतं नरः । कार्त्तिक्यां शुक्लपक्षे तु द्वादश्यां तत्समापयेत्” ॥ मास्य । " चतुरो वार्षिकान् मासान् देवस्योत्थापनावधि | मधुखरो भवेन्नित्यं नरो गुडविवर्जनात् ॥ तैलस्य वर्जनादेव सुन्दराङ्गः प्रजायते । कटुतैलपरित्यागात् शत्रुनाशः प्रजायते । लभते सन्ततिं दौर्घा स्थालौपाकमभक्षयन् ॥ सदा मुनिः सदा योगौ मधुमांसस्य वर्जनात् । निराधिर्नीरुगोजखौ विष्णुभक्तच जायते ॥ एकान्तरोपवासेन विष्णुलोक - मवाप्नुयात् । धारणान्रखलोम्नाञ्च गङ्गास्रानं दिने दिने ताम्बल वर्जनाद्धोगी रक्तकण्ठश्च जायते ॥ घृतत्यागात् सुलावण्यं सर्व स्रिग्धं वपुर्भवेत् । फलत्यागात्तु मतिमान् बहुपुत्रश्च जायते" ॥ " नमो नारायणायेति जवानशनजं फलम् । पादाभिवन्दनाद्दिष्णोर्लभे गोदानजं फलम् । एवमादिव्रतैः पार्थ! तुष्टिमायाति केशवः" ॥ सनत्कुमारः " इदं व्रतं मया
1
For Private And Personal Use Only