________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
११०
तिथिसत्त्वम् ।
दश्यां न भुञ्जीत पक्षयोरुभयोरपि"॥ मूरिसन्तोषे “कांस्वं मांसं मसूरञ्च चनक कोरदूषणम्। शाकं मधुपगमञ्च त्यजेदुपवसन् स्त्रियम्” ॥ चनकं छोलेतिख्यातं अनोपवसबिति तहिने भोजनासम्भवात् सामीप्यात् पूर्वापरयाग्रहणम् । स्मृतिः। “शाकं मांसं मसूरञ्च पुनर्भोजनमैथुन। द्यूतमत्यम्वपानञ्च दशम्यां वैष्णवस्त्यजेत् ॥
स्मृतिः। “प्रात:सन्ध्यां ततः कृत्वा सङ्कल्पं बुध पाचरेत् । वाराहे "ग्टहीत्वौडम्बरं पात्रं वारिपूर्णमुदम खः। उपवासन्तु एहौयात् यहा वार्येव धारयेत्। एकादश्यां निराहारो भूत्वा चैवापरेऽहनि । भोक्ष्येऽहं पुण्डरीकाक्ष ! शरणं मे भवाच्युत !" ॥ यद्देति ताम्रपानाभावे जलमात्रं गृहौत्वा सङ्कल्पयेदित्यर्थः। कालजाधवीयकृतस्कान्दे "उपवासन्तु सङ्कल्पा मन्त्रपूतं जलं पिवेत् ॥ मन्त्रमाह कात्यायन: । "अष्टाक्षरेण मन्त्रेण विर्जपेनाभिमन्वितम्। उपवासफलं प्रेमः पिवेत् पात्रगतं जलम्"। प्राचमनवनात्र दूषणम् । तत: प्रार्थयेत्। “इदं व्रतं मया देव ! एहोतं पुरतस्तव । निर्विघ्नां सिविमाप्नोतु त्वत्प्रसादालनार्दन !" ॥ ब्रह्मपुराणम्। "एकादश्यामुभे पक्षे निराहारः समाहितः। संपूज्य विधिवहिष्णं श्रद्धया सुसमाहितः। याति विष्णोः परं स्थानं नरो नास्त्यत्र संशयः” ॥ नृसिंहपुराणम्। "उपवासो नरयेष्ठ ! एका. दश्यां विधीयते। नरसिंहं समयंच्य सर्वपापैः प्रमुच्यते" ॥ ... हादशीमधिकृत्य कात्यायनः । “प्रात: स्नात्वा हरिं पूज्य उपवासं समर्पयेत् । अज्ञानतिमिरान्धस्य व्रतेनानेन केशव ! ॥ प्रसौद अमुखो नाथ ! ज्ञानदृष्टिप्रदो भव । मन्वं जपित्वा हरये निवेद्योपोषणम् व्रतौ। हादश्यां पारणं कुर्यात् वर्जयित्वाशुपादकीम् ॥ उपोदकी पूतिकाशाकम्। हादशौलङ्घने दोषमाह नारदीयम्। “महाहानिकरी होषा हादशी लडिता नृणाम् । कृष्ण! कृष्ण ! कृपालुस्त्वमगतीनां गतिर्भव । संसारावमग्नानां प्रसौद मधुसूदन!" ॥ इत्यनेनापि निवेदयेत् इति। विष्णुधर्मोत्तरे "हादश्याः प्रथमः पादो हरिवासरसंज्ञकः । तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः ॥
For Private And Personal Use Only