________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१०६
उपवासनिषेधासामर्थयोर्भक्ष्य प्रकारामाह नारदीये। *मूलं फलं पयस्तोयमुपभोग्यं भवेत् शुभम्। नत्वेवं भोजनं कैश्चित एकादशयां प्रकौर्तितम् ॥ एवमित्यनुकल्पातिरिक्तम् । पद्मपुराणे “नक्तं हविष्थानमनोदनं वा फलं तिलाक्षौरमथाम्वचाज्यम् । यत्पञ्चगव्यं यदिवाथ वायुः प्रशस्तमत्रोत्तरमुत्तरञ्च" ॥ फलाहागदावपि तुलसौरहितत्वे दोषमाह गरुड़घुराणम् । “तुलसी विना या क्रियते न पूजा स्नानं न तट्यतुलसी विनाकृतम्। भुक्तं न तट्यत्तुलसौविवर्जितं पौतं न तद् यत्तुलसौविवर्जितम् ॥ अत्र श्रीभगवहाक्यम् । “मच्छयने मदुस्थाने मत्याचपरिवर्तने । फलमूलजलाहारी हृदि शल्यं ममापयेत् ॥ ... हविष्यानमाह स्मतिः। हैमन्तिकं मिताखिन्नं धान्यं मुहा यवास्तिलाः। कलाया कङ्गनीवारा वास्तूकं हिलमोचिका। षष्टिका कालशाकञ्च मूलकं के मुकेतरत्। लवणे सैन्धवसामुद्र गव्ये च दधिमर्पिषो। पयोऽनुइतसारच पनसामहरोतको। तिन्तिडोजौरक व नागरञ्च पिप्पलौ कदलौ लबलौ धात्री फलान्यगुडमैक्षवम् । अतैलपक्कं मुनयो हविष्यान्न विदुबंधाः” ॥ अत्रास्विन्नमित्य पादानादन्यत्र खिन्न धान्यतण्डले न दोषः। हैमन्ति कमित्यभिधायागस्त्य संहितायाम्। नारिकेलफलञ्चैव कदली लवलोन्तथा। अानमामल कञ्चैव पनसञ्च हरोतकौम्। ब्रतान्तरप्रशस्तञ्च इविष्यं मन्बते बुधाः। • शक्तौ तु मनुः ग्यपरिशिष्टच “प्रभुः प्रथम कल्पस्य योऽनुकल्ये प्रवत्तते। न साम्यगयिकं तस्य दुर्मतविदाले फलम्” ॥ इति। अनुकल्येऽपि विषापासनं पारणञ्च कतै यम्। “एकभक्तेन नतोन तथैवायाचितेन च । उपवासेन दानेन नैवाहादशिको भवेत्” ॥ इति मार्क दण्डेयवचनात् दानेन ब्रह्म व वर्मोक्तन। यथा “उपवासाम्मार्थ श्चेदेकं विप्रन्तु भोजयेत् । तावदनानि वा दद्याद यद्भक्तदिगुणं भवेत्। मदनमम्मितां देवों जपेद्दा प्राण संयमान् । कुर्यात् द्वादशसंख्य कान यथा शक्ति व्रते नरः” ॥ देवों गायनम् । मात्स्ये। “दशम्यां नियताहारो मांसमैध नजितः। एका.
For Private And Personal Use Only