________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
११४
तिथितत्त्वम् ।
नावसौदति । सक्कत्तु षट्तिलो भूत्वा सर्वपापैः प्रमुच्यते । शिर्षस्राणि स्वर्गलोके महीयते ॥
अथ द्वादशौ । साच एकादशौयुता ग्राह्या युग्मात् नारदौये। “वैशाख शुक्लपक्षे त द्वादशौ वैष्णवो तिथिः । तस्यां तु शौतल तोयेन खापयेत् केशवं शुचिः ॥ इयं पिपोतक द्वादशो अत्र " षष्ठीसमेता कर्त्तव्या सप्तमी नाष्टमोयुता । पतङ्गोपासनायेह षष्ठप्रामाहरु पोषणम् । एकादश्यां प्रकुर्वन्ति उपवासं मनीषिणः । उपासनाय दादश्यां विष्णोर्यद्वदियं तथा " ॥ इति भविष्य पुराणेन एकादश्युपवासानन्तरं द्वादश्यां विष्णूपासनाया उक्तत्वादवापि तथा व्यवहरन्तौति नाव युग्मादरः । द्वादशौ येतूपवासानन्तर्य्यं विनापि पूजेति । इयं पूर्ववचनोक्तषष्ठीयुता सप्तमौवत् श्राषाढ़वादश्यादिषु शयनादिकं प्रागुक्तवचनात् ।
भविष्योत्तरे | "दादशौ श्रवणोपेता सर्वपापहरा तिथिः । बुधवारसमा युक्ता ततः शतगुणा भवेत् । तामुपोष्य समाप्नोति द्वादश द्वादशौफलम्” । उभयदिने तल्लाभे तु एकादशी युता ग्राह्या । " द्वादशौ च प्रकर्त्तव्या एकादश्यायता विभो ! | सदा कार्य्या च विद्दद्भिर्वष्णुभक्तैश्च मानवैः " ॥ इति स्कान्दात् । यदात्वेकादशामेव श्रवणा तदा तामुपवसेत् । तथा च नारदः । "या: काश्चित्तिथयः प्रोक्ताः पुण्या नक्षत्रयोगतः । ताखेव तद्दतं कुर्य्यात् श्रवणद्वादशीं विना ॥ भविष्योत्तरे । "एकादशौ यदा तु स्यात् श्रवणेन समन्विता । विजया सा तदा प्रोक्ता भक्तानां विजयप्रदा । तिथिनक्षत्रसंयोगे उपवासो यदा भवेत् । तावदेव न भोक्तव्यं यावन्नेकस्य संक्षयः । विशेषेण महोपाल श्रवणं वर्द्धते यदि । तिथिक्षयेण भोक्तव्यं द्वादशीं नैव लङ्घयेत्” । तिथिक्षयेण एकादशौचयेण भोक्तव्यं द्वादशां पारयेदित्यर्थः । अत्र हेतु: द्वादशौमित्यादिः । यदात्वेकादशापवासदिने श्रवणं नास्ति परदिने द्वादशां तत् तदोपवासइयमाह ब्रह्मवैवर्त्तः । दशौमुपोष्यैव द्वादशीं समुपोषयेत् । नचात्र लोपः स्यादुभयोर्देवता हरिः” ॥ अत्र च "असमाप्ते व्रते पूर्वे
For Private And Personal Use Only
* एका
विधि