________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । रभ्य षष्टिनाडिकाः। सोणे कादशीनाम त्याज्या कर्मफलेमुभिः” ॥ अत्रापि त्रयोदश्यां हादशौ लाभ एव परोपोष्याइत्यवधेयम्। नोचेत् तत्र पूर्वामुपोष्ण परदिने हादश्याद्यपादं समुत्तोयं पारणं कुर्यात् “विद्धाप्येकादशी ग्राह्या परतो हादशौ नचेत्” इति “मुहत्तं हादशौ न स्यात् त्रयोदश्यां यदा मुने। उपोष्था दशमौविता सर्वैरकादशी तदा” ॥ इति “त्रयोदश्यां यदा न स्यात् हादशौ घटिकाइयम् । दशम्य का. दशौविवा सैवोपोथा सदा तिथिः ॥ इति मत्स्य कूर्म नारदीयपचनेभ्यः अत्र मुहर्त घटिकेति पारगयोग्यकालोपलक्षणम् । “कलाड़ी हादशी दृष्ट्वा निशीथादूई मेवहि। प्रामध्याह्ना: क्रिया: सर्वाः कर्त्तव्याः शम्भु शासनात्” ॥ इति श्रीधरस्वामिधृतवचनात् ।
अथोदयानन्तरवर्तिनी दशमी योकादशों स्पशति तदा मा प्रवेशिनौ पदवाया। तां विहाय द्वादशोमवोपवसेत् । तदिदमुक्त नालामेऽपि प्रवेशिनौमिति। अलाभेऽपि परदिने एकादश्य लाभेऽपि। अतएव कखः । “उदयोपरिविद्धा तु दशम्य कादशौ यदि। दानवेभ्यः प्रौणनार्थ दत्तवान् पाकशासन:” ॥ स्कान्दे “दशम्यै कादशीविड्वा गान्धारौ तामुपोषिता। तस्याः पुत्रशतं नष्टं तस्मात् तां परिवजयेत् । ये कारयन्ति कुर्वन्ति दशम्यै कादशी युताम्। आलोक्य तन्मुखं ब्रह्मन् सूर्यदर्शनमाचरेत् ॥
अथारुणोदयविद्धा षष्टिदण्डै कादशी पूर्णैकादश्योर्व्यवस्थाया मविशेषः इति चेत्र "हादश्यां पारणालाभे पूर्णव परिग्राह्यते ॥ इत्यविशेषात् अत्र वैष्णवेनापि पूर्णोपोथा इति । अरुणोदयविद्धातु हादशमां पारणस्यालाभेऽपि वैष्णवै!पोष्या किन्तु खण्डै कादशुपोथेति। "दशमोशेष संयुक्तो यदि स्यादरुणोदयः। नैवोपोष्यं वैष्णवेन तहिनैकादशीव्रतम् ॥ इति गारुड़े वैषणवेनेत्यभिधानात्। तत्रापि कृष्णपक्षे अरुणोदय विद्वैवोपोष्या शुक्लपक्षे तु न तथेति विशेषः। “एकादशी दशावितां वईमाने विवर्जयेत्। पक्षे हानौ स्थिते सोमे लङ्घयेद्दशमीयुताम्" ॥ इति कालविवेकअत्य महावत
For Private And Personal Use Only