________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्वम् । प्रभात समये घटिकैका यदा भवेत् । तत्रोपवासो विहितो वनस्थस्य यतेस्तथा। विधवायाश्च तत्रैव परतो हादशौ नचेत् ॥ प्रहादा एकादश्येव प्रकर्षण बहा न हादशौत्यर्थः। तत्रैवोत्तरामेव । यत्र तु पूर्वदिने दशमौबिद्धा परदिने हादशी मिश्रा तत्र सर्वैरेव परदिने हादशौलामे तदलाभेऽपि परोपोष्या। "एका. दशौ हादशौ-मिश्रा परतोऽपिन वर्द्धते। एहिभिर्यतिभिश्चैव सैवोपोथा सदा तिथि:” ॥ इति स्म तेः । अपि भिन्नक्रमेन वईते द्वादशोत्यर्थः । एतत् हिस्पशि स्त्रिस्पशि च सम्भवत्यविशेषात् ।
अव त्रयोदश्यां पारणफलमाह । “एकादशौ हादशौ च राविशेषे त्रयोदयौ। तत्र क्रतुशतं पुण्यं त्रयोदश्यान्तु पार. णम्" । यत्तु “हादश हादशौहन्ति त्रयोदश्यान्तु पारणम्” इति तदुपवास परदिने “हाटखोलामे तां विहाय पारणं बोध्यम् । तथाह ब्रह्मपुराणम्। “एकादश्यामुपोष्थैव हादश्यां पारणं स्म तम् । त्रयोदश्यां न कुर्यात्त हादश हादशौचयात् ॥ कालविवेक संवत्सर प्रदीप प्रभृतिषु कूर्मपुराणाम्। “एकादशौमुपवसेत् हादशौमथवा पुनः। विमियां वा प्रकुर्वीत न दशम्या युतां कचित् ॥ कुर्यादलामे संयुतां नालाभेऽपि प्रवेशिनौम्। उपोष्था हादशौ तत्र त्रयोदश्यान्तु पारणम् ॥ उदयात् प्राक्दशम्यास्तु शेष: संयोग इष्यते। उपरिष्टात् प्रवेशस्तु तस्मात्ता परिवर्जयेत्” ॥ हादश्यां कलाईमात्रमप्ये कादश्या अनिर्गमे यदि दशमौ नोदयं स्पशति उदयात् प्रागरुणोदयकाल एवावतिष्ठते तदा संयुक्तोच्यते सैवोपोष्या। अत्रैव विषये “एकादशौ दशाविद्या परतोऽपि न वईते। ग्रहिभिर्यतिभिश्चैव सैवोपोष्या सदा तिथिः” ॥ इति भविथपुराणोयादिवचनानि दशमोविदाकर्तव्यताबोध कानि बोध्यानि। अत्र हादश्यामेकादश्यलाभ एव अरुणोदयविद्यायाः कत व्यतोपदेशात् हादश्यामेकादशौलाभे तादृग्विन्धां न कुर्यात् इत्यर्थतोऽवगतेस्तत्र परेकादश्युपोष्था इत्यवगम्यते । एतहिषये “षष्टिदण्डात्मिकायाश्च तिथेनिष्क मणे परे। अकर्मण्यं तिथिमलं विद्यादेकादशीं विना” ॥ इति संगच्छते। ..तथा कालमाधवौये गारुड़म्। “प्रादित्योदयवेलायामा
For Private And Personal Use Only