________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१०५
धर्मोत्तरकात्यायनाः। “उपवासो यदा नित्यः श्राद्ध नैमित्तिकं भवेत्। उपवासं तदा कुर्यादाघ्राय पिटसेवितम् ॥ रविवारे कसंक्रान्त्यामकादश्यां सितेतरे। पारणञ्चोपवासञ्च न कुर्यात् पुत्रवान् राहो” इति पारणनिषेधो रविवार संक्रान्तिमात्र प्राप्तोपवासनिषेधवत् रविमंक्रान्तिमात्र प्राप्तपारणपरः। तयोरव पावणा न्तु “सप्तवारानुपोथैव सप्तधा संयतेन्द्रियः। सप्तजन्म शतं पापं तत्क्षणादेव नश्यति” ॥ इति । संवत्सर प्रदोपहर्तन। “नित्यं दयोरयनयोनित्य विषवतोहयोः। चन्द्राकयोग्रहणयोव्यतीपातषु सर्वम्॥ अहोरात्रीषितः स्नानं दानं श्राद्ध तथा जपम्। यः करोति प्रसन्नात्मा तस्य स्यादक्षयञ्च तत्” ॥ इति ब्रह्मपुराण वचनाभ्याञ्च । शनिवारोपवाससंक्रान्तिपूर्वदिनोपवासविधानेन प्राप्तमिति ।
विधवायास्तु सर्वथा नित्यत्वमाह कात्यायनः। “विधवा या भवेन्नारौ भुञ्जीते कादशो दिने। तस्यास्तु सुकतं नश्येत् भ्रूणहत्या दिने दिन" ॥ स्मृतिः। अष्टाब्दादधिकोमोह्यपूर्णाशौतिवत्सरः। भुक्त यो मानवो मोहात् एकादश्यां स पापकत्"॥ एकादशी व्रतं नित्य तदाह ब्रह्मवैवर्तः । “इति विज्ञाय कुर्वीतावश्यमेकादशी व्रतम्। विशेष नियमाशतोऽहोरात्र भुक्तिवर्जितः” ॥ भविष्थे "नित्यमेतत् व्रतं नाम कर्तव्यं साववणिकम्। सर्वाश्रमाणां सामान्यं सर्वधर्मेष्वनुत्तमम् ॥ एकादश्यां न भुञ्जीत पक्ष योरुभयोरपि"। प्रेचेता: “पूर्णाप्येकादशौ त्याज्या हितयं वईते यदि। हादश्यां पारणालामे पूर्णैव परिरह्यते”।
एकादश्याः पूर्णत्व विशेषयति सौरधर्मः। “आदित्योदयवेलाया: प्रान इतहयान्विता। सैकादशौ तु संपूर्णा बिद्धान्या परिकीर्तिता” ॥ द्वितयमेकादशौ हादशौ च वईते परदिनगामिनौ। हादश्यां पारणाया अलामे पूर्णापरिग्रहे अधिकारिभेदमाह स्कान्दे । “संपूर्ण कादशौ यत्र प्रभाते पुनरेव सा। तत्रोत्तरां यतिः कुर्यात् पूर्वामुपवसेत् रहो” । कौवें । “एकादशो प्रवृद्धा चेत् शुक्ल कणे विशेषतः। उत्तरान्तु यतिः कुर्यात् पूर्वामुपवसेत् रहो”। गारुड़े “पुन:
For Private And Personal Use Only