________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१०३ पुण्डरीकाक्षः सर्वयज्ञेवरो हरिः। तस्मि स्तुष्ट जगत्तुष्ट प्रीणिते प्रोणितं जगत् ॥ कृत्य महार्णवत भविष्यशिवरहस्ययोः। “दशम्यां दीयते यत्र बलिदानन्तु मानवैः । तद्राष्ट्र नाशमायाति मरकोपद्रवैः स्फटम्” ॥ अनोतविरुद्धवचनानि भोजदेवजीमूतवाहन हलायुधरत्नाकर दुर्गाभक्तितरङ्गिणी वाचस्पतिमिश्र स्मतिसागररायमुकुट कृत्य महार्णव प्रभृतिभि: अनादृतानि।
विजयादशमीमधिकृत्य । “दशमीं यः समुल्लङ्घय प्रस्थान कुरुते नृपः। तस्य संवत्सरं राज्ञो न क्वापि विजयो भवेत् ॥ अशक्तौ खङ्गादियात्रामाइ राजमार्तण्डः। “कार्यवशात् स्वयमगमे भूभत्तुः केचिदाहुराचार्याः। छत्रायुधाद्यमिष्टं वैजयिक निर्गमे कुर्यात्” ।
ज्येतिषे। “अस्तं गते तु मित्ने यया दिशा लखनं नृपोयान्तं पश्येत्तया प्रयातस्य क्षिप्रमरातिर्वशमुपैति” ॥ मित्रे सूर्यो। तथा "कृत्वा नौराजनं राजा बलद्वैयथावलम्। शोभनं खञ्जनं पश्येत् जलगोगोष्ठसन्निधौ ॥ नौल ग्रोव शुभग्रोव सर्वकामफलप्रद । पृथिव्यामवतीर्णोऽसि खञ्जरोट नमोऽस्तु ते ॥ वसन्तगजे “दृष्टोदितेऽगस्त्यमुनी सुदेशे सुचेष्टितं खञ्जनको विदध्यात्” । इत्युपक्रम्य “त्वं योगयुक्तो मुनिपुत्रकस्त्वमदृश्यतामेषि शिवोहमेन। संदृश्यसे प्राकृषि निगतायां त्वं खञ्जनाश्चर्यमयो नमस्ते”। एतद्वचनात् यदा शिरसि शिखोजमस्तदा खञ्जनो न दृश्यते अगस्त्योदयानन्तरं शिखाविगमात् पुनश्यते दर्शनफलं “अलेष गोष गजवाजिमहोरगेषु। राज्यप्रदः कुशलदः शुचि शाहलेष। भस्मास्थिकेशनखलोमतुषेषु दृष्टो दुःखं ददाति बहुशः खलु खञ्जरौटः” ॥ वर्षकत्ये "वित्तं ब्रह्मपि कार्यसिद्विरतुला शके हुताशे भयं याम्यामग्निभयं सुरहिषि कलिर्लाभः समुद्रालये वायव्यां वरवस्त्रगन्धसलिलं दिव्याङ्गना चोत्तरे। ऐशान्यां मरणं ध्रवं निगदितं दिग्लक्षणं खञ्जने। ज्येष्ठोरते क्षुतेऽप्येवमूचुः केचिच्च कोविदाः”।
क्षुते तु मदनपारिजातहतम्। “जोवेति चवतो ब्रूयात्
For Private And Personal Use Only