SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिथितत्त्वम् । १०१ कारयेत्तेन शिरः कण्ठांसकेषु च ॥ कश्यपस्येति मन्त्रेण यथानुक्रमयोगतः । ततः शान्तिं प्रकुर्वीत अवधारणवाचनम् । दक्षिणा च प्रदातव्या ग्रहादीनां विसर्जनम्" ॥ शान्तिर्वामदेव्यमानादिः । " पर्व्वक्षणञ्च सर्वत्र कर्त्तव्यमदितेन्विति अन्ते च वामदेव्यस्य गानमित्यथवा विधा" इति छन्दोगपरिशिष्टात् गानं कुर्य्यात् ऋचविधेति वा पाठः । अवधारणमच्छिद्रावधारणं दक्षिणानन्तरं कर्त्तव्यं न तु पाठक्रमादरः । “वृथा विप्रवचो यस्तु गृह्णाति मनुजः शुभे ! | दत्त्वा दक्षिणां वापि स याति नरकं ध्रुवम्” इति नारदीयात् श्रतएव भवदेव भट्टे नापि वामदेव्यगानानन्तरं दक्षिणोक्ता तथा वशिष्ठेन दक्षिणानन्तरं विसर्जनाभिधानेन श्राद्धऽपि तथादर्शनेन श्रनिर्दिष्टकानाङ्गस्य प्रधानकालकर्त्तव्यत्वेन च शारद्याः पूजाया नवम्यामेव दक्षिणा देया । व्यक्त' मत्य सूक्ते “नवम्यां पूर्ववत् पूजा कत्र्तत्र्या भूतिमिच्छता । दक्षिणां वस्त्रयुग्मञ्च आचार्य्याय निवेदयेत्” ॥ न तु देवोविसर्जनानन्तरं दक्षिणेति दुर्गाभक्तितरङ्गिण्युक्तं युक्तम् । “ उतरेगा नवम्यान्तु बलिभिः पूजयेत् शिवाम् । श्रवणेन दशस्थान्तु प्रणिपत्य विसजयेत्" इत्यनेन " आर्द्रायां बोधयेद्देवीं मूलेनैव प्रवेशयेत् । पूर्वोत्तराभ्यां संपूज्य श्रवणेन विसर्जयेत्" इत्यत्र का निर्देशेन च नवम्युत्तराषाढ्योः पूजान्तता प्रतीतेः । " श्रखिने मामि शुक्ल तु कर्त्तव्यं नवरात्रिकम् । प्रतिपदातिक्रमेणैव यावच्च नवमौ भवेत् । विगत्रं वापि कर्त्तव्यं सप्तम्यादि यथाक्रमम् ॥ इति कृत्यकल्पलताष्टतभविष्योत्तरवचने पूजनस्य नवम्यन्तता प्रतीतेश्च । कर्मान्त छन्दोगपरिशिष्टेन दक्षिणाभिधानाच्च । यथा "ब्राह्म दक्षिणा देया यत्र या परिकीर्त्तिता । कर्मान्तऽनुच्यमानायां पूर्णपात्रादिका भवेत्” ॥ ब्राह्मणे इति कर्मकारयित्र पलक्षणम्। श्रत्र नवरात्रिकमित्योत्सर्गिकं तिथिवृद्धिज्ञासाभ्यामधिकन्यनतासम्भवात् अतएव प्रतिपदादि तत्तत्तिथिषु कृत्यमाह भविष्ये “केश संस्कारद्रव्याणि प्रदद्यात् प्रतिपहिने | पट्टडोरं द्वितीयायां केशसंयम हेतवे ॥ दर्पपञ्च टतौयायां सिन्दूगलक्तकन्तथा । मधुपर्कञ्चतुर्ष्याञ्च 1 For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy