________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
वात्। छन्दोगपरिशिष्टेऽपि प्रायश्चित्तार्थ प्रकारत्रयमानमुक्ती यथा “यव व्याहृतिभि:म: प्रायश्चित्तात्मको भवेत्। चतस्रस्तत्र विज्ञेया रनौपाणिग्रहणे यथा.! अपि वा ज्ञातमित्येषा प्राजापत्यापि वा हुतिः। होतव्या निर्विकल्पोऽयं प्रायश्चित्तविधिः स्मृतः” ॥ निर्विकल्प इत्यनेन कल्पान्तरनिषेधाह्रोभिलौयकर्मणि शाट्यायनहोमो न युक्तः। किन्तु व्यस्त महाव्याहृतिभिवतभिः प्रायश्चित्त होमा युक्तः । विशारदप्रभृतयोऽप्येवम्। शायायन होमस्य समूलत्वेऽपि शाख्यन्तरौयत्वम् ।
अग्नेः शुभलक्षणमाह वायुपुराणम् । “अर्चिष्मान् पिण्डितशिखः सर्पिः काञ्चनसबिभः। स्निग्धः प्रदक्षिणश्चैव वतिः स्यात् कार्यसिद्धये” ॥ ब्रह्मपुराणे। "क्षुत्तट क्रोधवरायुक्तो हौनमन्वं जुहोति यः। अप्रवृद्धे सधमेवा सोऽन्धः स्यादन्यजन्मनि। अल्पे रक्षे सस्फुलिङ्गे वामावर्त्त भयानके। पार्द्रकाष्ठश्च सम्पन्ने फुल्कारवति पावके । कृष्णार्चिषि सुदुर्गन्धे तथा लिहति मेदिनौम्। पाहुतिं जुहुयायश्च तस्य नाशो भवेत् ध्रुवम् ॥ आपस्तम्बः। “नाप्रोक्षितमिन्धनमग्नावादध्यात्" इति ।
पूजामाह मार्कण्डेयपुराणम् । “संपूजयेत्ततो वहिं दद्याचैवाहुति क्रमात्। कर्कमतसंवादिनी स्मृतिः। “आदो तु देवतोहेशं तैत्तिरीय कठशाखिनोः। काखमाध्यन्दिनानाञ्च पश्चादुल्लेखयेत् सुरान् ॥ अन्येषां नास्त्येव देवतोद्देशः । स्मृत्यर्थसारमदनपारिजातयोः । “सन्निधौ यजमानः स्यादुद्दे शत्यागकारकः । असविधौ तु पनी स्यादुद्दे शत्यागकारिका। असविधौ तु पत्नगाः स्यादध्वयंस्तदनुज्ञया। उन्मादे प्रसवे चार्ती कुर्वीतानुजया विना"। अध्वर्यजुर्वेदिहोमकर्ता।
पूर्णाहुतिस्तु स्थाय सर्वैर्दातव्या यथा अग्निपुराणम् । "मूनन्दिवमन्त्रण संस्रवेण च धारया। दद्यादुस्थाय पूर्णा वै नोपविश्य कदाचन ॥ पराई भविष्थेऽपि । मूद्धानन्दि. वेति यजर्वेदिनां मन्त्रः। सामगानान्तु पूर्णहोममित्यादि।
शान्तिदीपिकायां वशिष्ठः । “दद्यात्याद्यादिकं वङ्गेतनाम्ब विना बुधः। पयसा शीतलौकुर्यात् ऐशान्यां भस्म चाहरेत् ॥ ऐशान्यामाहरेनस्म चावाथ व वेण वा। वन्दनां
For Private And Personal Use Only