________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । होमे स्वाहान्ततामाह यज्ञपाखः। “पादाय दक्षिणे पाणौ सवत्तिमधुरं हवि: । प्रान खो वह्निजायान्ते जुहुयावा. अपाणिना" ॥ त्रिमधुरं वृतमधुशर्करात्मकम्। विष्णधर्मोत्तरे। “दूर्वा होमः परः प्रोतस्तेन स्वर्ग महीयते। तस्माद्दशगुणं पुण्यम् इक्षुभिः प्राप्नयात् कृते। तस्माद्दशगुणं शस्य /हिभिबिगुणं भवेत् ॥ यवैश्वतुर्गुणं प्रोक्तं तिलैर्दशगुणं स्मृतम्। विल्वैर्दशगुणं प्रोक्तं कृतेनाष्टगुणं ततः” ॥ इत्यनेन कृतस्य सर्वोत्कृष्टत्वं दर्शितम्। वडिजाया स्वाहा। "मन्त्रेणो. कारपूतेन वाहान्तेन विचक्षणः। स्वाहावसाने जहुयात् ध्यायन् वै मन्त्रदेवताम्" ॥ इति स्मृतेः । स्वाहान्तमन्चे स्वाहान्तरं निषेधयति मन्वतन्त्र प्रकाश: । “नमोऽन्तेन नमो दद्यात् खाहान्ते विठमेव च। पूजायामाहुतौ चापि सर्वनायं विधि: शिवे" !॥ अन्तशब्दोऽत्रावमानार्थः हिठः स्वाहा ठकारेगा लिपिमाम्याहिन्दुरुचते तस्य हित्वं तेन विसर्गः स च शक्तिरूपः तेन विठ शब्देनाग्निशक्तिः स्वाहोतोति गघवभट्टः तथा च हिठः स्वाहानल प्रियेति वर्गाभिधानम् । अत्र तु स्वाहाशब्दः स्खौयद्रव्यत्यागार्थकः। यथा “उपरिष्ट होमा: स्वाहाकारप्रदाना जुहोतयः”। इति हरिशर्मतं स्वाहाकारण स्वाहेति पदेन प्रदानं त्यामो यासु तास्तथा अतएक खाहाकारस्य प्रदानार्थकत्वाइविस्त्यागस्याम्नायसिइत्वेनैव कृतार्थत्वात् हितोयस्यां मानमनर्थकं स्यात् इति भट्टभाष्यम्। प्रदानार्थकत्वन्तु तत्रैव यत्र मन्त्र स्थ नाम्नि चतुयन्तता अतो जयन्तीत्यादौ नमः खाहयोर्यथायथं पुनर्देयतेतिन्युजपाणिनेति शाख्यन्तरौयम् । ___ “उत्तानेनैव हस्तेन अङ्गाष्ठाग्रेण पौड़ितम्। संहताङ्गलिपाणिस्तु वागयतो जुहुयाइविः ॥” इति महादाननिर्णयकृतगोभिलवचनात् एतहचनं परिशिष्टीयमिति माधवाचार्यः । भविष्येऽपि “आहुतिस्तु तादौनां स वेणाधोमुखेन तु । हुनेत्तिलाज्याहुतिस्तु दैवेनोत्तानपाणिना” ॥ स वस्तुपञ्चाङ्गला स्त्यत्वा शङ्खमुद्रया धार्यः। “पञ्चाङ्गुलान् वहित्यका
For Private And Personal Use Only