SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिथितत्त्वम् । धारणे" ॥ इत्यई लिखितं परिधोंस्तहिन्यासांचाह छन्दोगपरिशिष्टम्। बाहुमात्राः परिधयः ऋजवः सत्वचोऽव्रणाः त्रयोभवन्त्यशोणाग्रा एतेषान्तु चतुहि शम्। प्रागग्रावभितः पश्चादुदगग्रमथापरम् । न्यसेत् परिधिमन्यश्चेदुदगग्रः सपूवत:" ॥ अव्रणाश्छिद्ररहिता: अभितः अग्नेः पाव इये दक्षिपत: उत्तरतश्च पथात् पश्चिमे उदगग्रमुत्तराग्रं त्रैलोक्यसारे। “कुम्भहयसमायुक्ता अवस्थदलवन्त्रता। अङ्गुष्ठमेखलायुक्ता मध्ये त्वाज्यस्थितियथा" ॥ कुम्भहयसमायुक्ता गज कुम्माकारमूलदेशयुक्ता। नता नना। अङ्गाष्ठमेखलायुक्ता अङ्गठमितमृहटितमेखलावेष्टनयुक्ता। तथात्वे . इस्तगलिताज्यस्थित्या कुण्डे तत्पातो भवतीत्यर्थः। अतएव स्वायम्भुवे। “अङ्गुष्ठमानौष्ठकण्ठा का-खत्थदलाकृतिः”। अङ्गुष्ठमानौष्ठ कण्ठ यस्या योनेः सा तथा श्रोष्ठोऽत्रान इयशोषपञ्चरात्रे "कल्पयेदन्तर नाभिं कुण्ड स्याम्बुजसन्निभम्। मुट्यरत्नेकहा नां नाभिरुत्सेधविस्तुता ॥ नेत्रवेदाङ्गलोपेता कुण्डेष्वन्येषु वर्द्धयेत्। यवहय क्रमगोव नाभिं पृथगुदारधीः ॥ नाभिक्षेत्र विधा भित्त्वा मध्ये कुर्वीत कर्णिकाम् । वहिरंशयेनाष्टी पत्राणि परिकल्पयेत्”॥ खादिरादि सुवाभावे तु राघवभतसंहितायाम् । “पलाशपत्रे निश्छिद्रे रुचिरे सुक न वो स्मृती। विदध्याहाखस्थ पत्रे संक्षिप्ते हामकमणि"॥ तत्र कुण्ड दोषानाह विश्वकर्मा। “खाताधिके भवेद्रोगौ खातहौने धनक्षयः । वक्रकुण्डे तु सन्तापो मरणं छिन्नमेखले । मेखलारहिते शोको ह्यधिके वित्तसंक्षयः। भाऱ्यांविनाशकं कुण्ड प्रोक्तं योन्या विना कृतम् । अपत्यध्वंसनं प्रोक्तं कुण्ड यत् कण्ठवर्जितम्” । . अतएव वशिष्ठसंहितायां “तस्मात् सम्यक् परोक्ष्यैवं कतव्यं शुभवेदिकम् । हस्तमात्रं स्थण्डिलं वा संक्षिप्त होमकर्मणि" ॥ क्रियासारेऽपि। “कुण्ड मेवंविधं न स्यात् स्थगिडलं वा समाश्रयेत्” ॥ शारदातिल केऽपि नित्यनैमित्तिकं काम्यं स्थण्डिले वा समाचरेत् । इस्तमावन्तु तत्कात् चतुरस्र समन्ततः” ॥ महाकपिल पञ्चरात्रे। “संख्यानुतो शतं साष्टं सहस्र वा जपादिषु” । For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy