________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । स्तादिके मानमाह जामलः। “पूर्व पूर्वस्य कुण्ड स्य कोणसूत्रेण निर्मितम् । उत्तरोत्तरकुण्डानां मानन्तत्य रिकोतितम्” ॥ पूर्व पूर्वस्य हस्त हिहस्तादिमितस्य कोणसूत्रेण ईशान कोणाविति कोगदत्त सूत्र गा निर्मित परिमित यन्मानम् उत्तरोत्तर कुगडानां तदेव पारिभाषिक हिहस्तादि मानौं न तु प्रकत हस्तगुण्यादिमितम् । तथात्वे वहस्तादि मितस्य चतुर्हस्तादि परिमाणापत्तेः । कृषक परिमागवत् । वशिष्ठपञ्चरात्रे। “यावान् कुगाड़ स्य विस्तारः खननन्तावदियते । हस्तके मेखलास्तिस्रो वेदाग्नि नवनाङ्गना: ॥ कुण्डे विहस्ते ता ज्ञेया रसवेद गुणाङ्गला: । चतहस्त तु कुण्डे ता वसुतर्क युगाङ्गलाः”। मेखला ब्रह्मचारिमख लावत् । कुण्डवेष्टिता मृद्घटिता स्ताश्च खातदेशाबाह्य। एकाङ्गल रूप कण्ठ परित्यज्य उच्छायेग विस्तारं गा इत्यादि क्रमेगा वेदाद्यङ्गलाः एतहिपरीतास्तन्वान्तगेका व्यवहारविरुद्धाः । वेदाचत्वारः अग्नय स्त्रयः। नयने हे। रमा: षटगगास्त्रयः । वसुतर्क युगानि अष्टषट् चत्वारि । कानोत्तरे । “ख्याताहाह्येऽङ्गलः कण्ठः सर्वकुण्ड प्वयं विधः”। पिङ्गलामते तु । "खातादेकाङ्गलं त्यत्वा मेख नाना विधिर्भवेत्” । एककुण्डस्य पश्चिम दिक्कतयतामाह महादाननिण ये। “भुक्तो मुक्ती तथा पुष्टो जीर्णोद्धार तथैव च। सदा होमे तथा शान्ताधेकं वारुणदिग्गतम्”। शाग्दातिल के "होतुग्ग्रे योनिरासा. मुपय॑श्वत्थपत्नवत्। मष्टान नेक हस्तानां कुण्डानां योनिरौग्तिा। षटचतुई बङ्गलायाम विस्तारोन्नतिशालिनी। एकाङ्गलन्तु योन्य ग्रं कुर्य्यादोषदधोमुखम् । एकैकाङ्गलितो. योनिं कुण्डेष्वन्येष वई येत्। यवहयक्रमेणैव योन्य ग्रमपि वईयेत्। स्थलादारभ्य नालं स्यात् योन्यामध्ये मगन्ध कम्”। आसां मेखलानाम् । अश्वस्य पत्रवदित्यनेन चतुरङ्गुल विस्तृतभूलादयथोक क्रमेणैवाङ्गल्यन्तः संकुचित विस्तारा। जामले "नालमखनयोमध्ये परिधेः स्थापनाय च। गन्ध कुर्यात् तथा विहान् हितोय मेखला परि" ॥ पुरशरणचन्द्रि कायान्तु एतद्दचनात् पूर्व “स्थतादारभ्य नालं स्यादयोनिमूलस्त्र
For Private And Personal Use Only