________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
८५
दर्भास्तरणान्तं याजमानिकं कर्म। ब्रह्मा तु तेषां पुरस्तादास्तुत कुशानां पूर्वदिग्भागे तिष्ठन् अनुपविष्ट एव सव्यस्य वामस्य उपकनिष्ठया अनामिकया आसनादयजमानास्ततं कुशपत्र ग्टहीत्वा दक्षिणापरं दक्षिण पश्चिममष्टमदेशम् उभयदिगष्टमभागं नैऋतकोणमिति यावत् निरस्तः परावसु रित्यनेन क्षिपतौति। अप उपस्पश्य दक्षिणपागिना जलं स्पष्ट्वाऽथानन्तरम् आसने ब्रह्मा ब्रह्मत्वेन उपकल्पित उपविशति। श्रावसोः सदने सौदामोति मन्णेति एव मेव भट्टनारायण प्रभृति व्याख्यानात् । एतेन तेषां पुरस्तादित्यादि पावसोः सदने सौदेत्यन्तं याजमानिकं कम यजमानकर्तकं सौदामौति प्रतिवचनं ब्रह्म कर्तकमिति भवदेव भट्टकल्पनमेव सोदेति सूत्रानुपात्तत्वात्। भाषेत यज्ञसंसिद्धिम् इति होलान्यथा क्रियमाणे कर्मणि तमिप्रथमेतदेवं कुरुएतत् तत्वैतत् कुवित्यादि भाषेत तत्राप्ययज्ञोयाम् अमंस्कृतां यदि गिरं वदेत्तदा वैष्णवोऋक् इदं विष्णु रिति यजविष्णोरराटमसौत्यादि नमो विष्णवे इत्यादि प्रकार त्रितयान्यतमप्रकारं प्रायश्चित्तमिति।
अत्र ऋगादि लक्षणमाह जैमिनिः। “तेषामृक् यत्रार्थ. वशेन पादव्यवस्थितिः” इति। तेषां मन्त्राणां मध्ये यत्रार्थवशेन एकान्वयित्वेनानुष्टुवादि पादस्थितिः सा ऋक्। यजराह स एव । “शेषे वा यजुः शब्द” इति शेषे ऋक् साम भिन्ने मन्त्रजाते ततश्च यन्मन्त्र जातं प्रश्लिष्य पठितं गानादि विच्छेदरहितं तदयजुरिति। सामाप्याह स एव "गौतेष सामाख्या” इति गौयमानेषु मन्वेषु सामसंज्ञेत्यर्थः । या वेति अशक्ती उत्तरासङ्गम् उत्तरौयं दर्भवटुःकुशब्राह्मणः । ___ अथ कुण्डविधिः । तत्र मत्स्यपुराणम्। “प्रागुदकप्लवनां भूमि कारयेदयत्नतो नमः” । प्रागुदकप्लवनां पूर्वनीचां उत्तरनौचां वा। तत्र वशिष्ठपञ्चरात्र विज्ञानललितायाञ्च “सर्वाधिकारिक कुण्डं चतुरसन्तु सर्वदम्”। चतुरस्रं चतुकोणम्। भविष्योत्तरे। सहस्रेत्वथ होतव्ये कुर्यात् कुण्ड करात्मकम्। दिहस्तमयुते तच लक्षहोमे चतुष्करम्” ॥ विह.
For Private And Personal Use Only