________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८४
तिथितत्त्वम् ।
"मानक्रियायामुक्ताया मनुक्ते मानकर्त्तरि। मानदयज मानः स्याहिदुषामेष निर्णयः” ॥ यजमानासन्निधाने तु साधारणाङ्गलिमानग्रहणम्। यथा कपिलपञ्चरात्रम्। “अष्टभिस्तैर्भवेत ज्येष्ठं मध्यमं सप्तभिर्यवैः। कन्यसंषडभिरुद्दिष्ट मङ्गलं मुनिसत्तम" ॥ तैः प्र–स्यमानयवैः कन्यसं कनिष्ठम् । मानन्तु पान “षड्यवा: पार्श्वसम्मिताः” इति कात्यायनवचनात्। कालिकापुराणम्। “यवानां तण्डलैरेक मङ्गलं चाष्टभिर्भवेत्। अदौर्घ योजितै हस्तश्चतुर्विंशतिरङ्गलैः ।। होमे ब्रह्मवरणं प्रथमतः । ज्योतिष्टोमे ब्रह्मोहाटहोत्र. ध्वायत्यादि दर्शनेनान्यत्राप्याकाझ्या दृष्टकल्पनाया न्याय्यत्वात्। सुगति सोपान प्रभृतयोऽप्येवम्। तत्तु यजमानकर्तकम्। “दानवाचनान्वारम्भणवरणाव्रतप्रमाणेषु यज' मानं प्रतौयात्” इति कात्यायनोत: ब्रह्मस्थापनन्तु होटकर्तकमेव “अग्निमुपसमाधाय दक्षिणतो ब्रह्मासनमास्तौर्य" इति कात्यायनेनैककर्तत्वाभिधानात्।
तत्र छन्दोगानां ब्रह्मस्थापन प्रकारमाह गोभिलः । “अग्रेणाग्नि परिक्रम्य दक्षिणतोऽग्न: प्रागग्रान् कुशानास्तौर्य तेषां पुरस्तात् प्रत्यम वस्ति ठन् सव्य पाने रङ्गठेनोपकनिठया चाङ्गल्या ब्रह्मासनात् णमभिसंग्राह्य दक्षिणापरमष्टमं देश निरस्यति निरस्तः परावसुः” इति “अप उपस्पश्याथ ब्रह्मासने उपविश त्यावसोः सदने सौदामि” इति “अग्न्यभिमुखो वाग्यतः प्राञ्जलिरास्ते आकर्मणः पर्यवसानात् । भाषित यज्ञ संसिद्धि नायज्ञीयां वाचं वदेत् यद्ययज्ञीयां वाचं वदेवैष्णवोमचं यजर्वा जपेत् अपि वा नमो विष्णवे" इति ब्रूयात। “यद्यवोभयं चिकौर्षद्धोत्रं ब्रह्मत्वञ्च” इति तेन कल्पन "छत्र वोत्तरासङ्ग सोदकं कमण्डलु दर्भवटं वा ब्रह्मासने निधाय तेनैव प्रत्यावृत्त्यान्यच्चेष्टेत" इति। अग्रेण पूर्वया दिशा प्रदक्षिणेनाग्नि गत्वा अग्नेर्दक्षिणस्यां दिशि प्रागग्रान् कुशानास्तौान्यच्चे टेतेति व्यवहिते न सम्बन्धः न तु निरस्थतीत्यनेन ब्रह्मेति कर्त्तनिर्देशात्। न च ब्रह्म त्यस्य आसनेन सम्बन्ध ः उपवेशनात् पूर्व तत् सम्बन्धाभावात्। ततय
For Private And Personal Use Only