________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८२
तिथितत्त्वम्। मामिषमांसच मसूरं निम्बमादकम्। भचयेद् यो रवैर्वार सप्तजन्मन्य पुत्रकः” ॥
स्फयाश्लिष्टेज्याधिकरणञ्च। स्फास्य खगाकारकाष्ठस्य भक्तानेषनिमित्त के ज्यायामिष्टित्वेन प्रकतिवहिकतिरित्यतिदेशेन दर्शात्मकप्रकतिधर्माणां प्राप्तौ पूर्वदिनप्रातःकालोनं हवनौय देवतावाहनमपि प्राप्तं तच्च तदानीं न विधीयते नैमित्तिके निमित्तनिश्चयवतोऽधिकारितया प्रक्षते खोभावि भक्ताश्लेषरूपनिमित्तसंशयेन प्रधानानधिकारिणोऽङ्गानधिकारात् तदुत्तरदिने च निमित्तनिश्चये तदधिकारसिद्धावपि नावाहनानुष्ठानम् आवाहनस्य पूर्वदिनप्रातःकालनैहत्यादितोच्याया आवाहनं विन दानुष्ठानमिति। अथ तत्र पूर्वदिनप्रातःकाल शत्यादस्तु तथा प्रकते तु यद्यपि तथात्वाभावात्तवैषम्यं तमाग यथा तदङ्गवैगुण्यात्र कर्मवैगुण्यं तथात्रापि वचनान्त । अधिनसमाजनपुरुषस्य तदङ्गवैगुण्यान्न तदङ्गिवैगुण्यमित्यवैषम्यम् ।
अधिकरणञ्च विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्णयश्चेति पञ्चाङ्ग शास्त्रेऽधिकरणं म्मतम्"। विषयो विचारा वाक्यम्। विशयोऽस्यायमर्थो नवेति संशयः। पूर्वपक्षः प्रक. तार्थविरोधितर्कोपन्यासः । उत्तरं सिद्धान्तानुकूल तर्कोपन्यासः । निर्णयः महावाक्यार्थतात्पर्य निश्चयः। एवं क्रमेण विवेचनमताधिक्रियते इत्यधिकरणमिति। कालिकापुराणे "कन्यासंस्थे रवा वौषे या शुक्ला तिथिरष्टमी। तस्यां रात्री पूजितव्या महाविभवविस्तरैः ॥ नवम्यां वलिदानन्तु कर्तव्यं वै यथाविधि। जपं होमच विधिवत् कुर्यात् तत्र विभूतये । अत्र नवम्यां होम श्रुतेः “पूर्वाषाढायुताष्टम्यां पूजाहोमाधुपोषणम्" इति श्रुतेश्चोभयत्रैकतरस्मिन् वा होमः। अत्र होमे विहिते तदङ्गवात् पूर्णपात्रादिका पृथगदक्षिणा षत्रिंशदुपचारान्तर्गतदारे दक्षिणादानवत्। तथा च मत्स्यपुराणं "देवे दत्त्वा तु दानानि देवे दत्त्वा च दक्षिणाम्। तत् सर्व ब्राह्मणे दद्यादन्यथा निष्फलं भवेत्” ॥ दत्वावित्यत्र देया. नौति वाराहोलले पाठः श्रतएव ब्रह्मपुराणे विष्णस्यापनीय
For Private And Personal Use Only