________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पङ्किलेखनप्रकारः।
६५७ तल्लक्ष्यसिद्धरिति प्रश्नाशयः। उत्तराशयस्तु हस्थात् परत्वेन सुलोपस्य प्राप्तावपि परत्वेन नित्यतया च 'परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः” इति परिभाषानुसारेण "हस्वस्य गुणः" इति शास्त्रस्यैव प्राबल्येन पूर्व प्रवृत्ती पश्चात् हस्वारपरस्वाभावेन सुलोपप्रवृत्यर्थ सूत्रे एग्रहणमावश्यक मिति। :४-इह स्थानिवद्भावेन यादेशस्य सुप्त्वात सुपि चेति दीर्घः । “सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य" इति परिभाषा तु नेह प्रवतते "कष्टाय क्रमणे" इत्यादिनिर्देशेन तस्या अनित्यत्वज्ञापनात् । अयमर्षः, राम. शब्दात् "यः" इति सूत्रणादन्तादङ्गात् राम इत्यस्मात् परत्वेन इत्यस्य यादेशे "स्थानिव. दादेशोऽनस्विधौ” इति स्थानिवद्भावेन यादेशे , वृत्तिसुप्त्वस्य अतिदेशेन "सुपि च" इत्य. नेन दीघे रामाय इति सिद्धथति। नन्वत्रादन्ताङ्ग निमित्त कृत्य जायमानो यादेशोऽदन्ताङ्ग विघातकदीर्घप्रवृत्ति प्रति निमित्तं नेति 'सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य" इति परिमाषया निमितत्वनिषेधे कथं दीर्घप्रवृत्तिरिति ? अत्रोच्यते, "कष्टाय" इत्यत्र यादेशे परे सूत्रकारकृतदीर्घ निर्देशेन तदन्यथानुपपत्या सन्निपातपरिभाषाया अनित्यत्वज्ञापनेन तस्या यादेशनिमित्तक "सुपि च" इति दीर्घविषये अप्रवृत्तरिति। ३५-बहुवचने किम् ? रामः, समस्य । अयमर्थः। "बहुवचने झल्येत्" इति सूत्रे बहुवचनग्रहणाभावे शलादौ सुपि भद. न्ताङ्गस्य एवं भवतीत्यर्थमात्रे राम स इत्यत्र रामस्य इत्यत्र च एकवचनस्य सुरवात झलादि। श्वात् च राम इत्यदन्ताङ्गस्यैवं स्यात् । अतः सूत्रे बहुवचनग्रहणम्। ननु सर्वत्र एकमेव प्रत्यु. दाहरणं दृश्यते अत्र किमर्थ प्रत्युदाहरणदयम् । इति चेन्न "स्वौजसमौट्" इत्यत्र “वौं जसमौड्" न्यासकरणेन रामशब्दात् रुप्रत्यये तस्य झलादियाभावेन रामः इत्यत्र त्याप्राप्या रामस्येति द्वितीयस्यावश्यकत्व मित्याशयात् । ३६-सुपिचेति दी? यद्यपि परस्तथापीह न प्रवर्तते सांपातपरिभाषाविरोधात् । नामीत्यनेन त्वारम्भसामर्थ्यात् परिभाषा बाध्यते । अयं मावः, रामशम्दात षष्ठीबहुवचने भामि प्रत्यये "हस्वनचापो नु" इति नुडागमे "नामि" इति दीर्घे णत्वे 'रामाणाम्' इति सिध्यति। नन्वत्र राम नाम् इति स्थिते नामीत्यस्य परीणाम् इत्यादौ चरितार्थस्य सुपिचेत्यनेन रामाय इत्यादौ चरितार्थेन तुल्यबलविरोधिना परेण 'विप्र. तिषेधे परं कार्यम्' इति शास्त्रबलात् बाधप्रसङ्गे कथं "नामि" इति दीर्घोल्लेख इति चेत्र "सनिपातलक्षणो विधिरनिमित्तं तद्विधातस्य" इति परिभाषया इस्वान्ता निमित्ताकृत्य जायमानस्य नुटो हस्वान्ताङ्गविघातकदीर्घप्रवृत्ति प्रति अनिमित्तस्वबोधनेन यज्ञादिस्वधर्मपुरस्कारेण प्रवर्तमा. नस्य "सुपि च" इति शास्त्रस्याप्राप्तः। नचैव नामवस्य नुमूलकत्वात् तद्धर्मपुरस्कारेण प्रव. तमानस्य "नामि" इति शास्त्रस्य सन्निपातपरिभाषया नुटोऽनिमित्तत्वबोधनेन कथं प्रवृत्तिरिति वाग्यम् , नामि इति सूत्रविषये सन्निपातपरिभाषाप्रवृत्ती ह्रस्वान्ताजनिमित्तकनुटमूलकनामय. धर्ममादाय प्रवर्तमानस्य नामि इति सूत्रस्य वैयापातेन तस्सामर्थ्यात् सन्निपातपरिभाषया नामीत्यनेन बाधा जायते इति कल्पनात् । ३७-तदन्तस्यापीयं सम्ज्ञा, द्वन्द्वे चेति ज्ञापकात । तेन परमसर्वत्रेति बल परमभवकानित्यत्राकच् च सिध्यति । अयमर्थः 'सर्वादीन मर्वनामानि" इति सूत्रे सर्वादीनि इति पदस्य विशेष्यान्तरासश्वन प्रविशेषण.
For Private and Personal Use Only