________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
845
परिशिष्टेखेऽपि शब्दस्वरूपं विशेष्यमादाय "द्वन्दे च" इति सूत्रेण विशेषणवबोधनेन "येन विधिस्तदन्तस्य" इति सत्रसाहाय्येन सर्वादीनां सर्वाचन्तशब्दस्वरूपाणाश्च सर्वनामसम्शा भवतीति सूत्रार्थः। तेन सर्वशब्दस्य यथा सर्वनामसन्शा भवति तथा परमसर्व इति सर्वशब्दान्तस्य सर्वनामसंज्ञया ततखलसिद्धिः। एवं परमभवत् इति सर्वादिषटकभवस्शब्दान्तस्य सर्वनामसंशायो ततस्स्वार्थे प्रकचि परमभवकान् इति सिध्यति । तदन्तविध्यभावे वर्णाश्रमेतर इत्यस्य सर्वादिषटकस्वाभावेनैव सर्वनामसम्शाया अप्राप्तौ तनिषेधकद्वन्द्वे चेति सूत्रं व्यर्थ सदुक्तार्थे शापकं बोध्यम् । ३८-नचार्वणस्तृ इत्यादाविव नानुबन्धकृतमनेकालत्वमिति वाच्यम् । सर्वादेशत्वात् प्राक इत्सज्ञाया एवाभावात् । अयं भाव:-सर्वशम्दात् जसि "सर्वादीनि सर्वनामानि" इति सर्वनामसंज्ञायां "जसः शी" इत्यनेन जसः स्थाने विधीयमानः शी मादेशः शिस्वात् अनेकालत्वाद्वा सर्वस्य स्थाने भवतु इत्याशङ्कायामुग्यते अनेकालवादेव सर्वादशो नतु शिवात् । नच "प्रर्वणस्त्रसावनमः" इत्यत्र तृप्रादेशस्य तकारऋकारद्वयटितत्वेऽपि ऋकार. स्वरसंशकतयाऽनुबन्धत्वेन "नानुबन्धकृतमनेकाल्वम्" इति परिभाषयाऽनुबन्धकृतानेकालवस्य निषेधेन यथा न सर्वादेशत्वं तथा शीमादेशस्यापि इरसंशकशकारपटितखेनोक्तपरिभाषयाऽनेकाल्वनिषेधेन न सर्वादेशत्वसम्भव इति वाच्यम् , भादेशोत्तरं स्थानिवद्भावेन प्रत्ययादित्वात् शकारस्य इसंशायामपि आदेशप्रवृत्तः पूर्व समकालं वा प्रत्ययस्वाभावेन इरसंशाया प्रवृत्त्याऽनुबन्धस्वाभावेनोक्तपरिभाषाया अप्रवृत्तेः। एतेन शित्तात्सर्वादेश इत्यपास्तम् । ३९-उम. शब्दो द्वित्वविशिष्टस्य वाचकः । अत एव नित्यं द्विवचनान्तः । तस्येह पाठस्तूभकावित्यकजर्थः। नच कप्रत्ययेनेष्टसिद्धिः। द्विवचनपरत्वाभावेनोभयत उभयत्रेत्यादाविवायच्प्रसङ्गात् । तदुक्तम्-उभयोऽन्यत्रेति । अन्यत्रेति द्विवचनपरत्वाभावे । समयशब्दस्य द्विवचनं नास्तीति कैयटः । अस्तीति हरदत्तः । ।मयमर्थः-उभशब्दस्य द्वित्वसङ्घयाविशिष्टार्थबोधकरवं, ततश्च तस्मात् द्विस्वसङ्घयाया एव प्रतीत्या नित्यं द्विवचनोस्पत्तिः । नन्वेवं सर्वादिगणे उभशब्दपाठः किमर्थः संशाया: कार्यार्थत्वात् सर्वनामसंशाप्रयुक्त शीमावादिकार्याणामेकवचनबहुवचनयोरेव सस्वेन तयोश्चोभशब्दस्य प्रयोगाभावेन सर्वनामसंज्ञानुपयोगात् ; इति चेत् ? अत्रोच्यते, 'उभको' इत्यत्राकम्प्रत्ययो यथा स्यादिति सर्वादिगणे उभशब्दस्य पाठ इति । नच उभशम्दात् कप्रत्ययेऽपि तद्वितान्तत्वेन प्रातिपदिकत्वात् प्रथमा. द्विवचनोरपत्तो 'उभको' इत्यस्य सिद्धेः पुनरपि तत्पाठो विफल इति वाच्यम् , कप्रत्ययस्य दिक. चनभिन्नरवेन तस्मिन् परे "भादुदात्तो नित्यम्" इति सूत्रस्थेन निस्यम्' इति योगविभागेन "उभयोऽन्यत्र" इति वचनकवाक्यतया उभशग्दादरयन्तस्वार्थिकायचः प्रवृत्या उभकाविल्य. सिद्धथापत्तः । उभशब्दात् पञ्चम्यन्तात् तसिल्प्रत्यये सप्तम्यन्तात् अङ्ग प्रत्यये वा तत्र पूर्वोक्त. रीत्याऽयचः प्रवृत्या उभयत: उभयत्र इत्यादिवदुभयकावित्यापत्तश्च । नचैवमकच्प्रत्यये तस्यापि दिवचनभिन्नत्वेन तस्मिन् परेऽयचः प्रवृत्यापत्तिरस्त्येवेति वाच्यम् , भकम्प्रत्ययस्य "मम्बय. सर्वनाम्नामकच प्राक् 2:" इत्यनेन टेः प्राविधानात , उभशब्दमध्यपतितया "तन्मध्ये पतिवास्तग्रहणेन गृधन्ते' इति परिभाषयाऽकविशिष्टस्योभग्रहणेन ग्रहणाव, ततो द्विवचनपर
For Private and Personal Use Only