________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५६
परिशिष्टेवुक्तरीत्या प्रथम कीपि तस्सन्नियोगेन नवे च ततः कनि हस्ते लोहिनिका" डीम्नावाभाव. पक्षे लोहितिका" इति । डीपः प्राक कन्प्रत्यये तु लोहिनिका' इति न स्यादिति । ३,-परत्वात्पूर्वसवर्णदीर्घः । अतो गुणे इति हि "पुरस्तादपवादा अनन्तरान् विधीन् बान्ते नोत्तरान्' इति न्यायेन "अकः सवर्णे" इत्यस्यपवादो नतु "प्रथमया:" इत्यस्यापि । अयं भाव:- राम प्रसू इति स्थिते "प्रकः सवर्णे दीर्घः" इत्यनेन सवर्णदीर्घः प्रतः 'प्रथमयोः पूर्वसवर्णः श्यनेन पूर्वसवर्णदीर्घःप्राप्तः "अतो गुणे" इति पररूपं च प्राप्तमिति यत्र यत्राऽ. पदान्ताकारादग्रे इस्वाकारस्तत्र तत्र सर्वत्र सवर्णदीर्घस्य कचिच्च प्रथमाद्वितीयास्थले पूर्वस. वर्णदीर्घस्य प्राप्तिरिति पररूपस्य निरवकाशस्य सकललक्ष्यप्राप्तसवर्णदीर्घषाधकत्वम् । स र्णदीपं. बाधेन चारितार्थं पूर्वसवर्णदीर्घस्य बाधे निरवकाशस्वबीजस्याभावेन न पूर्व मवणदीर्घवाधकरवं किन्तु पूर्वसवर्णदीर्घस्यैव परवेन प्राबल्यात्प्रवृत्तिरिति । अत्र "प्रतो गुणे" "अकः सवर्ण दीर्घः" "प्रथमयोः पूर्वसवर्णः" इति सूत्रक्रमो विद्यते इति अपवादशास्त्रस्य प्राथम् बाध्यशास्वस्य चानन्तरोत्तरत्वं ततः पूर्वसवर्णदीर्घशास्त्रमिति पूर्वोक्तरीत्या "पुरस्तादपवाद" न्याय. प्रवृत्तिरिति । ३२-सम्बुद्धया क्षप्तस्याङ्गस्यैडाहस्वाभ्यां विशेषणान्नेह-हे कतरत कुले. ति । अयमर्थ:-.एहस्वारसम्बुद्धेः" इति सूत्रे सम्बुद्विपदस्य येन बिना यदनु पपन्न तत्तेनाक्षिप्यते इति सिद्धान्तात् सम्बुद्धः प्रत्ययत्वेन तस्य च "परच" इति सूत्रेण प्रकृतिपरस्वनियमात् प्रकृत्यं शं विना सम्बुदधेरनुपपन्नवेन प्रकृराक्षेपो भवति प्रकृतिरहं च पर्यायाविति अङ्गस्थाक्षेपो लभ्यते। 'यत् येनाक्षिम्यते तत्तेनैवान्वेति" इति नियमस्यानुसारेण सम्बुद्धयाक्षिप्ता. अपदस्य सम्बुद्धिपदेनैव भन्वयस्योचितस्वेन भङ्गात्परोभूतायाः सम्बुद्धेईलो लोपो भवति स इल एहस्वाभ्यां परीभूतश्चेत् इत्यर्थलामेन हेकतरत् इति न सिद्धयेत् । कतरशब्दात् सम्बुद्धयेक. वचने सुप्रत्यये “अड्डतरादिभ्यः पन्नभ्यः" इति सूत्रेणाद्डादेशे भसन्शायाम् "2" इति टिलोपे कतर अद् इति स्थिते कतर् इत्यस्य अगावात ततः परत्वेन अद् इति सम्बुद्धः हलस्त कारस्य हस्वात्परीभूतत्वेन बलोपापत्तेः । यदि तु हरूपदस्य सूत्रे नानुवृत्तिः तेन हे कतरत् इत्यत्र सम्बुद्धेरदिस्यस्य हस्वात्परीभूतत्वाभावेन तकारस्य ह्रस्वात्परत्वेऽपि सम्बुद्धिस्वाभावेन प्रात्पर. स्वाभावेन च लोपाप्रापया न दोष इत्युच्यते तहिं हे कुल इत्यत्र दोषः। कुलशब्दात सम्बुद्धथे. कवचने सुप्रत्यये "अतोऽम्" इत्यनेन अमादेशे “भमि पूर्वः" इति पूर्वरूपे कुलम् इति दशायाम् अम् इत्यस्य कुल इत्यङ्गात परीभूतत्वेऽपि हस्वात्परीभूतस्वामावेन पूर्वान्तवद्भावेन कुन इत्यस्याङ्गत्वेऽपि ततः परस्य सम्बुद्धिवाभावेन 'उभयत प्राश्रयणे नाम्तादिवत' इति निषेधेनाम. सम्बु. द्धग्रेडीतुमशक्यतया मलोपानापत्तेः। अतो यद् येनाक्षिप्यते तत्तेनैवान्वेति इति न्यायो नानु. सर्तव्यः । तेन एजन्ताद् ह्रस्वान्ताच्चाङ्गात् सम्बुद्धथवयवो हल लुप्यते इत्यर्थोऽजीकरणीय इति । तेन कुत्रापि न दोष इति । ३३-एग्रहणं किम् ? हे हरे, हे विष्णो । अत्र हि परत्वात् नित्यत्वाच्च सम्बुद्धिगुणे कृते हस्वात् परत्वं नास्ति । अयर्थः "ह स्वाद सम्बुद्धः।" इति सूत्रे एहयाणं व्यर्थम् । तदभावेऽपि हरिशब्दात् विष्णुशब्दादा सम्बुद्धिसुमस्यये हस्वान् परवेनैव सुलोपे ततः प्रत्ययलक्षणेन "हस्वस्य गुणः' इति गुणे हेहरे हे विष्णो इस्यादि
For Private and Personal Use Only