________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडिल्लेखनप्रकारः। सिद्ध समासग्रहणं नियमार्थम्-यत्र सवाते पूर्वो भागः पदं तस्य चेद्भवति तर्हि समासस्यैव । तेन वाक्यस्य न। अयं भावः-रामशब्दस्य दशरथापत्यरूपार्थबोधकरवेन यथा "अर्थवः" इति सूत्रेण प्रातिपदिकसब्शा तथा 'राजपुरुष' इत्यादिसमासानामपि राजस. मम्धिपुरुषरूपार्थबोधकतया "अर्थवत्" इति पूर्वसूत्रेण प्रातिपदिकसम्मासिद्धौ "कृतद्धितसमा. साश्च" इति सूत्रे समासग्राणं किमर्थम् ? नच कृत्तद्धितग्रहणमपि किमर्थं पाचक औपगव इत्या. दीनामप्यर्थबोधकतया पूर्वसूत्रेणैव प्रातिपदिकसम्मासिद्धेरिति वाच्यम् , तत्र प्रत्ययान्तत्वेन अप्रत्ययः इति पर्युदासात्पूर्वसूत्राप्रवृत्तः। समासे तु प्रत्ययलक्षणेन सुपः सत्वेऽपि तदन्ततदा. दिवाभावस्य सत्वेन अप्रत्यय इत्यस्याप्रवृत्तिः। “प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्" इति परिभाषया अप्रत्ययपदस्य प्रत्ययान्ततदादिभिन्नमित्यर्थात् । अत्रोच्यते, 'सिद्धे सति भारभ्यमाणो विधिनियमाय भवति' इति सिद्धान्तानुसारेण समासग्राणं नियमार्थम्। नियमस्यान्यनिवृत्तिफलकतया समासे तरस्य सर्वस्य निवृत्ती नियम्यसूत्रवैयापरपा निया. मकव्यापकं यद् नियम्यव्याप्यं तस्य निवृत्तिः यथा भवेत्तथा नियमः करणीय इति सिद्धा. न्तादयं नियमाकार उपलभ्यते-यस्मिन् समुदाये पूर्वो भागः पदं तस्य चेद्भवति तहिं समासस्यैवेति । पदसशकपूर्वभागकसमुदायस्य समासेतरस्य प्रातिपदिकसम्मा नेति फलितोऽथः । तेन गाम् भानय' इति वाक्यस्य समासेतरतया पदसम्मकपूर्वभागकसमुदायतया च न प्राति. पदिकसब्शा "अर्थवत्" इति सूत्रेणाऽर्थबोधकत्वेऽपि भवतीति । ३०-प्रातिपदिकाहगे लि.
विशिष्टस्यापि ग्रहणमित्येव सिद्धे ख्याग्रहणं ज्यावन्तात्तद्धितोत्तत्तिर्यथा स्याद् ब्याभ्यां प्राङ्माभूदित्येवमर्थम् । भयमर्थः, यथा कुरुशम्दारपजुशब्दाच्च प्रत्यये अन्तस्य प्रातिपदिकत्वाभावेऽपि “प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि प्राणम्" इति परिभाषया लिङ्गबोधकप्रत्ययान्ते प्रातिपदिकत्वस्य तद्व्याप्यधर्मस्य वाऽतिदेशो भवतीत्यर्थिकया तत्र प्राति. पदिकरवमारोप्य ततः सुबुत्पत्तिर्भवति तथैव 'रमा' 'गौरी' इत्यादावपि रमगौरवृत्तिप्रातिपदिक. स्वमुक्तपरिभाषया 'रमा' 'गौरी' इत्यादावाबन्ते ज्यन्ते चारोप्य सुबुत्पत्तेस्ततः सिद्धौ तत्र सुबु. स्पत्यर्थ व्याग्रहणस्यानावश्यकस्वेन "डया प्रातिपदिकात्" इति सूत्रे ब्याग्रहणं व्य सज्ञापयति-स्त्रीखविशिष्टार्थबोधकप्रातिपदिकात् स्थाथिकतद्धितप्रत्ययमन्तरङ्गमपि प्रबाध्य पूर्व ड्याप्प्रवृत्तिरिति। तेन 'पार्यका' 'मार्यिका' कोहितिका' छोहिनिका' इति प्रत्येक रूपदय. सिद्धिः । तथाहि. भार्यशब्दात स्त्रीत्वविशिष्टार्थबोधकाद "प्रजापतष्टाप्" इति टापं स्वार्थद्रव्य. लिङ्गसङ्ख्याकारकाणां क्रमिकतया लिङ्गप्रयुक्तकार्यापेक्षया स्वार्थिककार्याणामन्तरजवादत्यन्त. स्वाधिककपत्ययस्याऽन्तरजस्वात्पूर्व प्रवृत्ती प्राप्तायामुक्तशापनेन कपः पूर्व टापि पश्चास्कप्रत्यये 'केऽणः" इति हस्वे कारपूर्वस्याकारस्य प्रातः स्थानिकतया "उदीचामातः स्थाने यकपूर्वाया" इत्यनेन वैकल्पिकत्वेन 'मार्यिका' 'पार्यका' इति रूपदयं सिद्धयति । टापः प्राक कप्रत्यये तत. 'शापि कारपूर्वस्याकारस्याऽऽत: स्थानिकस्वाभावेन "उदीचामतः स्थाने' इत्यस्याप्रवृत्तौ "प्रत्य. यस्वास्कारपूर्वस्य" इति नित्यमेनेवप्रवृत्त: 'मार्यिका' इत्येकमेव स्यात् । एवं रक्तवर्णखीवाचकलोहितशबाद "वर्णादनुदात्तातोपधात्तो नः" इति डीप: कन्प्रत्ययस्यान्तरस्य च प्राप्ता
For Private and Personal Use Only