________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
परिशिष्टेइत्यनेन प्रकृतिभावे 'अग्नी ३ इति' सिद्धयति । "अप्लुतवदुपस्थिते" इति सूत्रे प्लुतस्य अप्लु-- तादेशे अलुतबद्भावे वा सन्धिकार्यप्रवृत्तावविशेषाद् वरकरणं वृथेति 'वरिकम्' इति प्रश्नाशयः। वग्रहणाभावे उक्तोदाहरणे प्रगृहशानिमित्तकप्रकृतिभावेन सन्धिकार्याप्रवृत्तेरप्लुतादेशे तच्छवणापत्तिरप्लुतवद्भावे च प्लुतस्याश्रवणमितिविशेषसद्भावारसूत्रे वत्करणमानश्यकमित्युत्तरम् । १४-मणीवोष्ट्रस्येति तु इवार्थे वशब्दो वाशब्दो वा बोध्यः। ननु "ईद देद् द्विवचनं प्रगृह्यम्" इति सूत्रेण ईकारान्तद्विवचनस्य प्रगृह्यसन्ज्ञा, ततोऽचि परे प्रकृतिभावश्च यथा हरीएतो इत्यत्र भवति तथैव 'मणी-इव' इत्यत्रापि इति कथं 'मगीतोष्टस्य' ते सवर्णतीय इति चेत् ? न, नात्र स्वशब्दः किन्तु इशर्थो वशब्दो वाशब्दो वा । तेनाऽत्र नैव सवर्णदीर्घ इति।१८-मात्किम् ? ममुकेऽन्न । असति मादूग्रहणे एकारोऽप्यनुवतेत । ननु "अदसो मात्" इति सत्रे माद्ग्रहणं किमथम् , माद्ग्रहणाभावे 'अदसः” इति सूत्रमत्वे अदसशब्दावयवदीर्धकारोकारौ प्रगृह्यसन्सकावित्यर्थेन अमू-भासाते श्रमी-ईशाः इत्यादिसिद्धः; इति चेत् १ न, मादग्रहणाभावे "सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः" इति न्यायेन 'इदेद् इति सकलस्यानुवृत्तौ पदसशब्दावयवकारस्यापि प्रगृह्यसन्ज्ञापत्तो 'अमुकेऽत्र' इत्यत्रापि तदापत्तेः।। सति तु माद्ग्रहणे अदसशब्दावयवैकारस्य मकाराव्यवहितोत्तरस्यासम्भवान्न तदनुवृत्तिरिति । १९- अर्थग्रहणं किम् ? वृत्तावान्तरोपसक्रान्ते माभूत् वाप्यामश्वो वाप्यावः ।
ननु "इदूतौ च सप्तम्यर्थे" इति सूत्रेऽर्थग्रहणं किमर्थम् ? सप्तम्यर्थबोक्कमीकाराममूका. रान्तं वा प्रगृह्यसम्झकमित्यर्थन सिद्धि गच्छता सोमो गौरी अधिश्रितः मामका तनू-इति इत्या. दीनामुदाहरणानां तत्र सूत्रेऽर्थग्रहणाभावेऽपि सप्तम्यन्तमीकारान्तमूकारान्तं वा प्रगृधसम्मक भवतीत्यर्थेन प्रत्ययलक्षणेन सप्तम्यन्तया प्रगृह्यसंज्ञाप्रवृपा सिद्धत्वात् । न च "साविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति" इति तदन्तविधिनिषेधेनोक्तार्थासम्भवः किन्तु ईकाररूपा ऊका. ररूपा या सप्तमी प्रगृह्यसशिकेत्यर्थ इति प्रकृतोदाहरणे ईकारोकाररूपसप्तम्यभावात्तदसिद्धि. रिति वाच्यम् , ययो पपी इत्यादावीकाररूपसप्तम्याः सम्भवेऽपि ऊकाररूपसप्तम्याः कुत्राप्यस. म्भवेनात्र सामर्थ्यात सम्शाविधाविति निषेधाप्रवृत्तिकल्पनेन पूर्वोक्तार्थेन तरिसद्धः इति चेत् ?' मत्रोच्यते, अर्थग्रहणेन सप्तम्यर्थविशेष्यताकोपस्थितिजनकस्यैव ईकारान्तस्य ऊकारान्तस्य वा तत्सन्शाबोधनात् । तथाच समासादिवृत्तौ विशिष्टशक्तिवादिनी विशिष्टार्थस्य वोपस्थितेः पूर्वप दार्थस्य तत्र विशेषणतयोपस्थिती 'वाप्यश्वः' इति समासघटकस्य वापीपदस्थ प्रत्ययलक्षणेन सप्तम्यन्तस्वेऽपि सप्तम्यविशेष्यताको स्थितिजनकत्वाभावेन न प्रगद्यसम्ज्ञा, लेन यप्रवृस्या वाप्यश्वः इति सिद्धयति । अन्यथा प्रगृह्यसन्ज्ञायां यण न स्यादिति । २०-स्थानप्रयत्नाभ्यामन्तरतमे स्पर्श चरितार्थो विधिरय रेफे न प्रवर्तते । चतुर्मुखः । ननु चतुर्-मुख शति स्थिते “यरोऽनुनासिकेऽनुनासिको वा" इति सूत्रेण पदान्तस्य यरो रेफस्य अनुनासिके मुखशब्दावयवमकारे परे अनुनासिको मूर्धस्थानजन्यस्वेन पकारः कुतो नेति चेत् १ अत्रोच्यते, "स्थानेऽन्तरतमः" इति प्रथमान्तपाठे स्थानिन: स्थानेऽन्तरतम एव प्रादेशो भवति नवन्यः इति यथा नियमः तथा भाष्य कृता "स्थानेऽन्तरतमे" इति सप्तम्यन्तपाठं स्वीकृत्य आदेशोऽन्तर
For Private and Personal Use Only