________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पनिलेखनप्रकारः।
५१ तत्र वाक्यभेदेन च उपसर्गाद् ऋति इत्यनुवयं पूर्वसूत्रविध्यनुवादभूतपुन द्विविधानसामर्थेन प्रकृतिभावस्यापि वापात् । नच पूर्वसूत्रे धाताविस्यस्याभावे तस्याधातावपि प्रवृत्यापत्तिरिति वाच्यम् धातुयोग विनोपसर्गत्वस्यानुपपत्तेरुपसर्गपदेन धातुपदस्याक्षेपात तथा च पूर्वसूत्रस्य धातावित्यस्याभावेऽपि भवर्णान्तादुपसर्गाकारादौ धातो पूर्वपरयोधुद्धिर्भवतीत्यर्थस्य सिद्धतया धाताविति योगविभागेन पुनवृद्धिविधानम् । तेन न प्रकृतिभाव इति दिक् । १३-नामलाविति सावर्ण्यनिषेधस्तु न दीर्घशकारयोः, ग्रहणकशास्त्रस्य सावर्ण्यविधिनिषेधाभ्यां प्रागनिष्पत्तेः । अयमर्थ:--"प्रकः मवणे दीर्घः' इति सूत्रे 'अचि' इत्यनुवृत्तिः किमर्था ? तदननुवृत्तावपि का सावय॑मभिरेवेति सवर्णपदेने वाजितरहला व्यावृत्तिसिद्धरिति प्रश्नाशयः। कुमारी शेते इत्यत्र तत्सूत्रे 'भचि' पदानुवृश्यभावे दीर्धकारशकारयोः विवृतप्रयत्नतालुस्थानसाम्येन तुल्यास्पप्रयत्न सवर्णम्" इति सवर्णसज्ञायां दीधे काराव शकारे सवणे परे पूर्वपरयो। स्थाने दीर्धापत्तिः । नच "नाज्झली" इति सूत्रेण तयोः सावर्ण्यनिषेध इति । वाच्यम् , तत्र सूत्रेऽचपदेन दीर्वादोनो ग्रहणाभावेन दीर्वादीनां लांच परस्परं निषेधस्य वक्तुमशक्यत्वात् । अच्पदेन दीर्घादीनां ग्रहणम् अणुदित्सूत्रेण कर्तव्यम् , तच्च न सम्भवति वाक्यार्थशाने पदपदार्थज्ञानस्य कारणतया "नाज्जलो' इत्येतदधीनतया सवर्णपदार्थनिश्चयस्य "नाज्झलो" इति सूत्रार्थावबोध काले अणुदित्सूत्रार्थावबोधाभावात् । इत्युत्तराशयः। १४-नित्यमिति किम् ? हरी एतावित्यादावयमेव प्रकृतिभावो यथा स्यादिकोऽसवर्ण इति हस्वसमु. च्चितो माभूत् । ननु "प्लुतप्रगृया अचि नित्यम्" इति सूत्रे निस्यग्रहणं किमर्थम् ? नित्यग्रहणाभावेऽपि विकल्पार्थकविभाषादिपदाभावेनान्यविधीनामिवास्यापि नित्यत्वावगमादिति चेत ? सत्यम् , नित्यग्रहणमन्त राऽपि नित्यत्वसिद्धेः पुननित्यग्रहणस्य प्लुतस्य प्रगृह्यसन्ज्ञकस्य चाचि परेऽयमेव प्रकृतिभावो नान्य इति बोधनार्थस्वात। तेन 'हरी-एतौ' इत्यत्र द्विवचनान्तस्य ईकारान्तस्य 'ईदेद् द्विवचनं प्रगृह्यम्" इति प्रगृह्यसम्झायामयमेव प्रकृतिभावो भवति नतु "इकोऽसवणे शाकल्यस्य हस्त्रश्च' इति हस्वसमुच्चित । अन्यथा परत्वात्स एव स्यादिति । १५-अत्र हस्वविधिसामदेिव प्रकृतिभावे सिद्धे तदनुकर्षणार्थश्चकारो न कर्तव्य इति भाष्ये स्थितम् । चक्री- इति स्थिते, "इकोऽसवणे शकल्यस्य हस्त्रश्च" इति सूत्रेण पदान्तेको दीकारस्य स्थाने सवर्णभिन्नेऽचि प्रकारे परे हुस्वादेशे प्रकृतिभावे च चक्रि भत्र इति । हत्वादेशप्रकृतिभावयोर्विकल्पतया तदभावपक्षे "इको यणचि" इति यणादेशे चक्रयत्र इति । नन्वत्र सूत्रे चकारेण प्रकृतिभावस्य अनुकर्षः करणीयः। सच नावश्यकः हस्वादेशवि. थानसामर्थ्यादेव प्रकृतिभावभिद्धेः । हरवे कृतेऽपि यदि यण स्यात् तद्विधानमेव व्यर्थ स्यादिति । एवञ्च प्रकृतिभावस्यान्यथासिद्धत्वात्तदनुकर्षणाचकारो न कर्तव्य इति भाष्ये स्थितम् । १६-वत्किम् अप्लुत इत्युक्तेऽप्लुत एव विधीयेत प्लुतश्च निषिध्येत । तथाच प्रगृशाश्रये प्रकृतिभावे सिद्धे प्लुतस्य श्रवणं न स्यात् । अग्नी ३ इति । भग्नी-इति इत्य. वस्थायां "दूराद्धृतेच" इत्यनेन सम्बोधनद्विवचनान्त 'भग्नी' इत्यस्य : प्लुतादेशः । तस्यासिदवाद् "ईदूदेद् द्विवचनं प्रगृहयम्" इत्यनेन प्रगृह्यसल्झायो "प्लुतप्रगृया अचि नित्यम्"
For Private and Personal Use Only