________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५०
परिशिष्टे -
रूपनामेन उप-पति-प्र-रते इत्यादौ वृश्चारिवाध्येंन "प्रोमाङोश्च" इत्यस्य बाधे निरवकाशश्वरूपबाधवीजस्याभावेन उमयोस्तुल्यबलरखे "विप्रतिषेधे परं कार्यम्” इति पररूपस्य परस्वाद प्रबलतया भव-एहि इत्यत्र प्रवृत्तिरिति भवेद्दि इति पररूपघटितं साधु, वृद्धिघटितं चा- साधु । यत्र निरवकाशं शास्त्रं पूर्वं ततः सकललक्ष्यप्राप्ति - विषयशास्त्रं ततः कचिल्लक्ष्यप्राप्ति. विषयशास्त्रं तत्र पुरस्तादपवादन्यायप्रसरः । निरवकाशशास्त्रं मध्ये सकललक्ष्यप्राप्तिविषयशास्त्रं पूर्वं कचिल्लक्ष्यप्राप्तिविषयशास्त्रं चोत्तरत्र तत्र " मध्ये पठिता अपवादाः पूर्वान् विधीन बाधन्ते नोत्तरान्” इति न्याय इति विवेकः । मध्ये पठितापवादन्यायश्च स्त्रीप्रत्ययप्रकरणे द्रष्टव्यः । १० - अर्थवद्प्रहणे नानर्थकस्य ग्रहणम् ; व्रश्चेति सूत्रे राजेः पृथग्
1
•
जिग्रहणाज्ज्ञापकात् । तेनोदग्रहणे कान्तमेव गृह्यते न तु तवत्वन्तस्यै कदेशः । प्रोढवान् । श्रयं भावः - व्याकरणशास्त्रे "स्वं रूपम्” इति शास्त्रेण शब्दस्वरूपस्यैव शब्देन ग्रहणाद् राजशब्देन केवलराजशब्दस्य आजूघटकराजशब्दस्य चावि. शेषाद् ग्रहणे उभयोरपि " वश्चभ्रस्जसृजमृजय जराजन्नाजच्छशां षः" इत्यत्र केवलराजग्रहयेनैव षत्वसिद्धौ भ्राजग्रहणं व्यर्थे सज्ज्ञापयति' अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम्' इति । तथाचात्र शास्त्रे शब्दस्वरूपस्य ग्रहणेऽपि विशेषणतयोपस्थितस्यार्थस्य यत्र ग्रह- सम्भवस्तत्र सार्थकस्यैव शब्दस्वरूपस्य ग्रहणं नतु निरर्थकस्येति । तेन " प्रादूहोढोढणंवैष्येषु" इति वार्तिकस्थ 'ऊढ' पदेन सार्थकस्य तस्य ग्रहणात् 'प्रौढ : ' इत्यत्र वृद्धिर्भवति 'प्रोढवान्' इत्यत्र क्तवतुप्रत्ययान्त 'उढवत्' शब्दघटक 'उद' इत्यस्य अनर्थकत्वेन तस्याग्रहणादस्य वार्तिकस्याप्रवृत्तौ "श्राद् गुणः" इति गुण एवेति । ११ - अन्तवद्भावेन पदान्तरेफस्य न विसर्गः ; उभयथक्षु कर्तरि चर्षिदेवतयोरित्यादिनिर्देशात् । प्र - ऋच्छति इति स्थिते "उपसर्गाद् ऋति घातौ' इति सूत्रेण " स्थानेऽन्तरतमः" इति परिभाषै -कवाक्यतयाऽनान्तर्यमेवैतयोरान्तर्यम् इत्यान्तरतम्यादुपसर्गावयवाकाराद् ऋकारादिऋच्छधारक`वयवेऽचि परे पूर्वपरयोः' स्थाने श्राकारकादेशे "उरण् रपरः" इति सूत्रेण रपरे कृते प्राच्छेति इति सिद्धयति । नन्वत्र " अन्तादिवच्च" इत्यनेन पूर्वस्थानिघटितसमुदाय ' प्रवृत्तिपदश्वधर्मस्य एकादेशान्ते प्रार इत्यत्रारोपेण रेफस्य पदान्तत्वात " खरवसानयोर्विर्जनीयः" इति विसर्गः कुतो नैति चेत् ? अत्रोच्यते, उभयथतु' कर्तरि चर्षि' इत्यादिषु रेफस्य विसर्गाकरणपूर्वक रेफविशिष्ट निर्देशन अन्तवद्भावेन पदान्तत्वमादाय रेकस्य विसर्गाभावज्ञापनात । १२ – उपसर्गेजैव धातोराक्षेपे सिद्धे धाताविति योगविभागेन पुनर्वृद्धिविधानार्थम् । तेन "ऋत्यकः" इति पाक्षिकोऽपि प्रकृतिभावोऽत्र न भवति । उप-ऋच्छति इति स्थिते " उपसर्गाद् ऋति बातौ” इति सूत्रेण " स्थानेऽन्तरतमः ' इति परिभाषैकवाक्यतया नान्तर्य मे वै तयोरान्तर्यम् इत्यान्तरतम्यमादाय उपोपसगवयवाकाराद् ऋकारादिच्छधात्ववय बेऽचि परे पूर्वाकारपरक कारयोः स्थाने श्राकारवृद्ध्यैकादेशे " उरण् रपरः' इति रपरे को उपाच्छति इति सिद्धम् । नन्वत्र " उपसर्गाद् ऋति धातो" इति वृद्धिः कथम् ? "ऋत्यकः" इति हस्वसमुच्चित प्रकृतिभावप्रवृत्तेः ; इति चेत् १ न, "उरसर्गाद् ऋति घानी" इत्यत्र घाजी इति योगविभागं कृत्वा
For Private and Personal Use Only