________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पङ्किलेखनप्रकारः।
४५३ तमे स्थानिन भवतीत्यर्थ व्याख्याय पादेशोऽपि अन्तरतमस्यव स्थानिनः स्थाने भवतीति नियमः स्वीकृतः । तथाच णकारोऽनुनासिकादेशः स्थानिनो यरा मध्ये स्पृष्टप्रयत्नवत्वेन टठडढणानां स्थाने एक भवति नत्वन्यस्य स्थाने इति नियमेन चतुर्मुख इत्यत्र रेफस्य णकारो न भवतीति । यदि तु प्रथमान्त पाठपक्षे किमिति णकारो नेत्युच्यते तहिं "अनुस्वारस्य ययि पर. सवर्णः" इति सूत्रादत्र सूत्रे सवर्णपदमपकृष्य सवर्णोऽनुनासिकादेशो भवतीत्यर्थादत्र रेफस्य सवर्णानुनासिका मावेन न णकारादेश इति बोध्यम् ।१-कुर्वन्तीत्यत्र णत्वे प्राप्ते तस्यासिद्धत्वादनुस्वारे परसवणे च कृते तस्यासिद्धत्वान्न णत्वम् । ननु कुर्वन्ति इत्यत्र ". कुम्वाडनुम्व्यवायेऽपि इत्यनेन रेफादडव्यवहितनकारस्य णत्वं कुतो नेति चेत् ? 'उच्यते' तत्र णस्वे प्राप्ते तस्यासिद्धत्वात् "नश्चापदान्तस्य झलि" इति नकारस्यानुस्वारादेशे 'अनुस्वारस्य ययि परसवर्णः" इति सूत्रेण तस्य परसवर्णन नकारादेशे परसवर्णस्य गस्वदृष्टयाऽमिद्धत्वान्न रणस्वप्रवृत्तिरिति । २२ येननाप्राप्त इति न्यायेन विसर्जनीयस्य स इत्यस्यापवादोऽयं नतु शपरे विसर्जनीय इत्यस्य । तेन वासाक्षाममित्यादौ । विसर्ग एव । 'येन नाप्राप्ने यो विधिरारभ्यते स तस्य बाधको भवति' इति न्यायस्वरूपम् । यस्कर्तृकावश्यप्राप्तौ यो विधिरारभ्यते स तस्य बाधको भवतीत्यर्थः । यथा यत्र यत्र “कस्कादिषु च" इत्यस्य प्रवृत्तिस्तत्र तत्र तत्र "कुम्वोः कपो च" इत्यस्य प्राप्तिरिति "कुप्वोः कपो च" इति शास्त्रका तृकावश्यप्राप्ती "कस्कादिषु च" इत्यस्यारम्भ इति । "कस्कादिषु च' इतिक पयोधिक भवति । सकललक्ष्यप्राप्तसूत्रस्येवापवादो भवतीत्यर्थः। एवन "विसर्जनीयस्य सः" इत्यस्य सकल लक्ष्येषु प्राप्तिसत्वं कुप्वोरित्यस्य प्रारम्भो नतु शपरे इत्यस्य सर्वत्रप्राप्तिरिति कुप्वोरिति सूत्रं सकललक्ष्यप्राप्तविसर्जनीयस्येति । सूत्रस्यैव बाधकं नतु क्वचित् प्राप्ति विषयशपरे विसर्ज. नीय इस स्य । किन्तु वास:-क्षौमम् इत्यादो शपरे श्येव परत्वाबाधकमिति। २३-एकादेश. शशास्त्र नमित्तकस्य न षत्वम् । कस्कादिषु भ्रातुष्पुत्रशब्दस्य पाठात् । तेनेह न-मातुः कृपा। अयं भाव:-'भ्रातुः-पुत्रः' इत्यत्र "दुइपधस्य चाप्रत्ययस्य" इत्य. नेन विसर्गस्योकारोपधतया षस्वसिद्धस्तदर्थ क्रियमाणः कस्कादिगणे भ्रातुपुत्रशब्द. पाठो ध्यर्थः सन् एकादेशशास्त्रनिमित्तकस्य "इदुदुपधस्य चाप्रत्ययस्य" इत्यनेन षत्वं न भवतीति ज्ञापयति । ततश्च कस्कादिगणे तत्पाठाभावे 'भ्रातुः' इति विसर्गस्थ "ऋत् उत्" इत्येकादेशशास्त्रनिमित्तकस्वेन तस्य परवं न प्राप्नोतीति गणे तपाठस्य चारि. तार्थ्यम् । फलं तु मातुः कृपा इत्यत्र विसर्गस्य न षस्वमिति २४-कस्कादिषु सपिष्कुण्डिकाशब्दपाठोऽसमासे व्यपेक्षाविरहेऽपि षत्वार्थः, व्यपेक्षायां नित्या. ईश्च । ननु सपिं:-कुण्डिका इति स्थिते "नित्यं समासेऽनुत्तरपदस्थस्य" इति "इसु सोः सामर्थ्य" इति वा विसर्गस्य षत्वसिद्धेः कस्कादिगणे सर्विष्कुण्डिकाशब्दपाठः किमर्थ इति चेत् ? अत्रोच्यते, "नित्यं समासे" इत्यनेन हि समासे एव षत्वं विधीयते सपिंषः कुण्डिका सर्पिष्कुण्डिकेति, सुसोः सामर्थे " इत्यनेनापि व्यपेक्षारूपसामध्ये एक पत्वं विधीयते सर्पि. कुण्डिकायां वर्तते इत्यादौ, यदा तु तिष्ठतु सपिः कुण्डिकामानय इति प्रयुज्यते तत्रापि सपि.
For Private and Personal Use Only