SearchBrowseAboutContactDonate
Page Preview
Page 956
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडिलेखनप्रकार। ६४७ वस्तुतः करणत्वेऽपि तदविवक्षायां सम्बन्धमारे "षष्ठी शेषे” इति षष्ठी। ४४-सतः पालको ऽवतरति-पत्र पालधातोः "भविष्यति गम्पादयः" इत्यधिकारे "तुमुन्ण्वुलौ' इति सूत्रेण भविष्यत्यर्थे ण्वुलो विधानात्तद्योगे "कर्तृकर्मणोः कृति" इति प्राप्तकर्मषष्ठया: "अकेनोभविष्यदाधम. ययोः' इति निषेधे कर्मणि द्वितीया बहुवचनम् । ४५-अधीती व्याकरणे-पूर्व कर्मावि. वक्षया भावे क्तप्रत्यये अधीत शब्दात् कर्तरि "इष्टादिभ्यश्च" इतीनिप्रत्यये ततः कर्मविशेषजिज्ञा. सायां कर्मत्वेन सम्बद्धाद् व्याकरणात् "क्तस्येविषयस्य कर्मण्युपसङख्यानम्" इति वार्तिकेन ससमी । ४६-प्रसित उत्सुको वा हरिणा हरौ वा-पत्र प्रसित-उत्सुक शब्दयोगे हरिशब्दात् “प्रसितोत्सुकाभ्यां तृतीया च" इति सूत्रेण तृतीया सप्तमी च । एवमेवान्यान्यपि रूपा. णि प्रत्यहं लेखनेनाभ्यसनोयानि। इति रूपलेखनप्रकारः। अथ पतिलेखनप्रकारः। १-'हलन्त्यम्" इति सूत्रस्य वारद्वयं लेखनमन्योन्याश्रयपरिहाराय। तथाहि, 'वाक्यार्थशाने पदार्थशानं कारणम्' इति नियमसत्वेन उपदेशे अन्त्यम् इत् इति त्रयाणां पदानामनुवृत्त. सूत्रभुतानामर्थशानेऽपि हरपदार्थज्ञानस्याभावेन "हलन्त्यम्" सूत्रस्य व वयार्थबोधः, एवम् प्रा. दिः अन्त्येन सह इति त्रयाणां पदानामर्थशानेऽपि इत्पदार्थज्ञानस्याभावेन "प्रादिस्नत्येन सहेता" इत्यस्य वाक्याबोधः प्रसक्तः, हलन्त्यसूत्रार्थज्ञानाधीनं च इत्पदार्थज्ञानम् , इत्पदार्थज्ञानाधीनं च आदिरनयेनसूत्रार्थशानं, तज्ज्ञानाधीनं च हलपदार्थशानं हल्पदार्थज्ञानाधीनं च हलन्त्यसूत्रार्थज्ञानमिति हलन्त्यमादिरन्स्येनसूत्रयोरन्योन्याश्रयप्रसङ्गः, तद्वारणाय इलन्यसुत्रावृत्तिः क्रियते । श्रावृत्तसूत्रस्य हलसूत्रेऽन्त्यमित्सम्यकं भवति इत्यर्थकरणेन लकार इत् इतीपदार्थज्ञानेन आदिरन्स्येनसूत्रार्थ बोधे जाते तेन अन्त्येन इता लकारेण सहित आदिहकारो मध्यगानां स्वस्य च बोधक इति इल्पदं इयवरसूत्रस्थहकारपर्यन्त. वर्णानां बोधकमिति हरूपदार्थज्ञाने जाते हलन्स्यसत्रार्थशानं जायते इति नोक्तदोष इति दिक् । अन्योन्याश्रयत्वं च स्वज्ञानाधीन ज्ञानत्वम् । २-लणसूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः सज्ञा । प्रत्याहारेष्वितां न ग्रहणम् , अनुनासिक इत्यादिनिर्देशात् । न ह्यत्र ककारे परेऽच्कार्य दृश्यते इति । अयं भावः-लसूत्रे लकारोत्तरवत्तिहस्वाकारस्यानुनासिकस्वप्रतिज्ञया "उपदेशेऽजनुनासिक इत्" इति सूत्रेणेरसम्शायां कृतायाम् "आदिरन्त्येन सहेता" इत्यनेन प्रकारेण सहोच्चार्यमाणरेफस्य "उरण रपरः" इत्येतत्सूत्रघटकस्य हयवरसूत्र. स्थोऽयम् इतितत्त्वप्रत्यभिज्ञया मध्यपठितल कारस्व पदग्राह्यरेफयोर्योधक इति रप्रत्याहारसिद्धिः। तेन तत्र सूत्रे रपरत्वविधानवत् लपरत्व विधानं, तेन च 'वल्कारः' इति रूपसिद्धिर्भवति। ननु रलयोरिति न्युनं, टकारस्यापि मध्यगतत्वेन रप्रत्याहारे तद्ग्रहणस्यापि युक्तावादिति चेत् ? न, 'अनुनासिकः' इति ककारपरक-इकारपटितनिर्देशेन प्रत्याहारेषु इसम्ज्ञकवर्णग्रहणशापनात् । अन्यथा प्रत्याहारेविरसशकवर्णानामपि ग्रहणे अप्रत्याहारे ऋलकसत्रस्थककारस्यापि ग्रहणा. पत्या तत्परकेकारस्य "इको यणचि" इत्यनेन यणा 'मनुनासिक' इति निर्देशानुपपत्तेः। For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy