________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडिलेखनप्रकार।
६४७ वस्तुतः करणत्वेऽपि तदविवक्षायां सम्बन्धमारे "षष्ठी शेषे” इति षष्ठी। ४४-सतः पालको ऽवतरति-पत्र पालधातोः "भविष्यति गम्पादयः" इत्यधिकारे "तुमुन्ण्वुलौ' इति सूत्रेण भविष्यत्यर्थे ण्वुलो विधानात्तद्योगे "कर्तृकर्मणोः कृति" इति प्राप्तकर्मषष्ठया: "अकेनोभविष्यदाधम. ययोः' इति निषेधे कर्मणि द्वितीया बहुवचनम् । ४५-अधीती व्याकरणे-पूर्व कर्मावि. वक्षया भावे क्तप्रत्यये अधीत शब्दात् कर्तरि "इष्टादिभ्यश्च" इतीनिप्रत्यये ततः कर्मविशेषजिज्ञा. सायां कर्मत्वेन सम्बद्धाद् व्याकरणात् "क्तस्येविषयस्य कर्मण्युपसङख्यानम्" इति वार्तिकेन ससमी । ४६-प्रसित उत्सुको वा हरिणा हरौ वा-पत्र प्रसित-उत्सुक शब्दयोगे हरिशब्दात् “प्रसितोत्सुकाभ्यां तृतीया च" इति सूत्रेण तृतीया सप्तमी च । एवमेवान्यान्यपि रूपा. णि प्रत्यहं लेखनेनाभ्यसनोयानि।
इति रूपलेखनप्रकारः।
अथ पतिलेखनप्रकारः। १-'हलन्त्यम्" इति सूत्रस्य वारद्वयं लेखनमन्योन्याश्रयपरिहाराय। तथाहि, 'वाक्यार्थशाने पदार्थशानं कारणम्' इति नियमसत्वेन उपदेशे अन्त्यम् इत् इति त्रयाणां पदानामनुवृत्त. सूत्रभुतानामर्थशानेऽपि हरपदार्थज्ञानस्याभावेन "हलन्त्यम्" सूत्रस्य व वयार्थबोधः, एवम् प्रा. दिः अन्त्येन सह इति त्रयाणां पदानामर्थशानेऽपि इत्पदार्थज्ञानस्याभावेन "प्रादिस्नत्येन सहेता" इत्यस्य वाक्याबोधः प्रसक्तः, हलन्त्यसूत्रार्थज्ञानाधीनं च इत्पदार्थज्ञानम् , इत्पदार्थज्ञानाधीनं च आदिरनयेनसूत्रार्थशानं, तज्ज्ञानाधीनं च हलपदार्थशानं हल्पदार्थज्ञानाधीनं च हलन्त्यसूत्रार्थज्ञानमिति हलन्त्यमादिरन्स्येनसूत्रयोरन्योन्याश्रयप्रसङ्गः, तद्वारणाय इलन्यसुत्रावृत्तिः क्रियते । श्रावृत्तसूत्रस्य हलसूत्रेऽन्त्यमित्सम्यकं भवति इत्यर्थकरणेन लकार इत् इतीपदार्थज्ञानेन आदिरन्स्येनसूत्रार्थ बोधे जाते तेन अन्त्येन इता लकारेण सहित
आदिहकारो मध्यगानां स्वस्य च बोधक इति इल्पदं इयवरसूत्रस्थहकारपर्यन्त. वर्णानां बोधकमिति हरूपदार्थज्ञाने जाते हलन्स्यसत्रार्थशानं जायते इति नोक्तदोष इति दिक् । अन्योन्याश्रयत्वं च स्वज्ञानाधीन ज्ञानत्वम् । २-लणसूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः सज्ञा । प्रत्याहारेष्वितां न ग्रहणम् , अनुनासिक इत्यादिनिर्देशात् । न ह्यत्र ककारे परेऽच्कार्य दृश्यते इति । अयं भावः-लसूत्रे लकारोत्तरवत्तिहस्वाकारस्यानुनासिकस्वप्रतिज्ञया "उपदेशेऽजनुनासिक इत्" इति सूत्रेणेरसम्शायां कृतायाम् "आदिरन्त्येन सहेता" इत्यनेन प्रकारेण सहोच्चार्यमाणरेफस्य "उरण रपरः" इत्येतत्सूत्रघटकस्य हयवरसूत्र. स्थोऽयम् इतितत्त्वप्रत्यभिज्ञया मध्यपठितल कारस्व पदग्राह्यरेफयोर्योधक इति रप्रत्याहारसिद्धिः। तेन तत्र सूत्रे रपरत्वविधानवत् लपरत्व विधानं, तेन च 'वल्कारः' इति रूपसिद्धिर्भवति। ननु रलयोरिति न्युनं, टकारस्यापि मध्यगतत्वेन रप्रत्याहारे तद्ग्रहणस्यापि युक्तावादिति चेत् ? न, 'अनुनासिकः' इति ककारपरक-इकारपटितनिर्देशेन प्रत्याहारेषु इसम्ज्ञकवर्णग्रहणशापनात् । अन्यथा प्रत्याहारेविरसशकवर्णानामपि ग्रहणे अप्रत्याहारे ऋलकसत्रस्थककारस्यापि ग्रहणा. पत्या तत्परकेकारस्य "इको यणचि" इत्यनेन यणा 'मनुनासिक' इति निर्देशानुपपत्तेः।
For Private and Personal Use Only