________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६४६
परिशिष्टे
प्रातिपदिकार्थग्रहणेऽपि तवाक्षतेस्तेषामेव प्रतिपाद्यत्वेन विवक्षायां "प्रातिपदिकार्थं लिङ्ग परिमाणवचनमात्रे प्रथमा" इति सूत्रेण " द्वयेकयोद्विवचनैकवचने" इत्येकवाक्यतया प्रथमैकवचनसुप्रत्य ये "उपदेशेऽजनुनासिक इत्" इत्युकारस्येत्सन्ज्ञायां "तस्य लोपः" इति लोपे रुत्वे विसर्गे च 'कृष्णः' इति सिद्धम् । ३३ - हरि भजति - पत्र हरिशब्दस्य "कर्तुरीप्सिततमं कर्म" इति सूत्रेण भजकर्तृवृत्तिक्रियाजन्यप्रीतिरूप फलाश्रयत्वेनैच्छोद्देश्यतया कर्म सम्ज्ञायां "कर्मणिद्वितीया ' इत्यनेन "द्वये कयोः" इत्येकवाक्यतया द्वितीयेकवचनेऽमिप्रत्यये पूर्वरूपे 'हरिम्' इति सिद्धम् । ३४ - हरिः सेव्यते - अत्र हरिशब्दस्य सेवकवृत्ति सेवारूपक्रियाजन्य प्रीतिरूपफलाश्रयत्वेने च्छोद्देश्यतया "कर्तुरीप्सित" इति कर्मखेऽपि तस्य 'सेव्यते' इति कर्मतिङाऽभिहितखेन "श्रनमिहिते" इत्यधिकारेण द्वितीयाया श्रप्रवृत्ती हरिश्व- हरिपुंस्त्वरूपाणां त्रयाणामेवार्थानां प्रतिपादने "प्रा. तिपदिकार्थ” इति सूत्रेण प्रथमेवेति 'हरि सेव्यते' इति सिद्धम् । ३५ - बलिं याचते वसुधाम् श्रत्र दुहादिद्वादशानां न्यादिचतुश्च धातूनां कर्मणायुक्तमपादानादिविशेष रविवक्षितं क्रियान्वयिमात्रं कारकसंज्ञं सत् कर्मसन्तकं भवतीत्यर्थकेन "अकथितं च' इति सूत्रेण याचषातो:कर्मणा वसुधया स्वस्वामिभावसम्बन्धेन युक्तस्य बलेरपादानादिकारकविशेषैरविवक्षणेन क्रिया.. न्वयमात्र विवक्षायां कर्मसन्ज्ञायां वसुधायाश्च याचकवामनवृत्तियाचनक्रियाजन्य परस्वस्वनि - वृत्ति-स्वस्वश्वोत्पत्ति - इच्छारूपफलाश्रयत्वेनैच्छोद्देश्यतया "कर्तुरीति" इति कर्मसन्ज्ञायां • कर्मणि द्वितीया" इति द्वितीयाविभक्तौ तत्साधु । ३६ -- श्रादयति खादयति वाऽन्नं बटुनाबटुः श्रन्नमत्ति खादति वा, तं बटुम् अनमत्तुं खादितुं वा पित्रादिः प्रेरयतीत्यर्थः । अत्र बटो: प्रयोज्यकर्तुः मक्षणार्थ कादखादधारवोण्यन्तावस्थायां 'गतिबुद्धि" इति प्राप्तकर्म सन्ज्ञाया "श्रादिखायोर्न" इत्यनेन वार्तिकेन निषेधे तिङा प्रयोजककर्तुरभिधानेऽपि प्रयोज्य कर्तुरनभिनिवे "कर्तृकरणयोस्तृतीया" इति तृतीया । ३७ - अनु हरिं सुराः-पत्र निकृष्टार्थद्योतकानो: "हीने"" इति सूत्रेण कर्मप्रवचनीय सन्ज्ञायां “कर्मप्रवचनीययुक्ते द्वितीया" इत्यनेन तद्योगे हरिशब्दा द्वितीयेति तत्सिद्धिः । ३८ - रामेण बाणेन हतो वाली- -भत्र बालिवधानुकूला धनुराकर्षणाःदिरूपा क्रिया हन्यात्वर्थस्तत्र स्वातन्त्रयेण विवक्षितत्वाद्रामस्य "स्वतन्त्रः कर्ना" इति कर्तृसा वाणनिष्ठाक्रिया लक्ष्यवेधनं, तदव्यवधानेन बालिवधसिद्धेविवक्षिततया बाणस्य " साधकतमं कर णम्" इत्यनेन करणसन्ज्ञा, ततश्च "कर्तृकरणयोस्तृतीया" इत्यनेनोभयत्र तृतीयायां तत्सिद्धिः । ३९ - अध्ययनेन वसति- - अत्राध्ययनस्य वासफलत्वेऽपि ज्ञानद्वारा क्रियाजनकत्वेन हेतु खाद् "हेतो" इत्यनेन तृतीयायां तत्सिद्धिः । अध्ययनहेतुको देवदत्तादिकर्तृको वास इत्यर्थः । ४० - भक्ताय धारयति मोक्षं हरि::- श्रत्र भक्तस्य तुलसीदलादिद्रव्यदातृत्वेनोत्तमखाद् “बारेरुत्तमर्णः” इति सूत्रेण सम्प्रदानसन्ज्ञायां "चतुर्थी सम्प्रदाने " इति चतुर्थी । ४१ - चोरात त्रायते - श्रत्र त्राणार्थ कत्राधातुप्रयोगे चोरस्य भयजनकत्वेन "भोत्रार्थानां भयहेतु" इत्यनैनापादानसंज्ञायाम् "अपादाने पचमी" इति पञ्चमी । ४२ - जाढ्यात् जाडयेन वा बद्धःभत्र बन्धने जाडयस्य हेतुत्वाद् गुणस्त्राच्च "विभाषागुणेऽस्त्रियाम्" इत्यनेन जाड शब्दारप चमी, तदभावे "हेतौ” इति तृतीया । ४३ - सर्पिषो जानीते-भत्र शाधास्वयंप्रवृत्तौ सर्पिषो
Ga
For Private and Personal Use Only