________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रूपलेखनप्रकारः। को" इति पूर्वपदस्य दोघे प्रथमैकवचनसुप्रत्यये हल्ब्यादिलोप प्रत्यय लक्षणेन सुबन्तत्वात्पद. सम्झया पदान्तस्वात् "नहो धः" इति धकारेऽनादेशे जश्व वस्त्रयोः 'उपानत्' इति सिध्यति । २३-सजःषु । सजुषशब्दस्य प्रातिपदिकत्षे सप्तमीबहुवचनसुप्पत्यये "स्वादिष्वसर्वनामस्थाने" इति पदसम्ज्ञायां “ससजुषो रुः" इति “अलोऽन्त्यस्य" इत्येकवाक्यतया षकारस्य रुवे "वोरुप. थाया दीर्घ इकः" इति दोघे "खरवसानयोः" इति "रोः अपि" इति वा विसर्ग "वा शरि" इति विसर्गे "नुम्बिसर्जनीयशय॑वायेऽपि इति षस्खे तंत्सिद्धिः। विसर्गाभावपक्षे "विसर्जनीयस्य सः" इति सत्ते पूर्वसत्रण षत्त्वे ष्टुत्वे 'सजूषु' इति रूपदयम् । २४-स्वनहुत्। स्वनडुश. ग्दस्य समासत्वेन प्रातिपदिकस्वासुप्रत्यये "स्वमोनपुंसकात्" इति तस्य लुके प्रत्ययलक्षणेन सुबन्ततया पदसशाया पदान्तत्वेन "वसुस्रसुवस्वनडुहा दः" इति दकारान्तादेशे चर्वविकल्प वनडु-स्वनडु इति रूपद्धयम । २६-इमे। इदम् शम्दात्प्रातिपदिकत्वेन प्रथमाद्विवचने औ. विभक्ती स्यदायस्वे पररूपे न "नपंसकाच" इति शी श्रादेशे शस्य "लशक्कतद्धिते" इतीस. ज्ञायां लोपे च "दश्च" इति दकारस्य मकारे भसंज्ञायां "यस्येति च" इति सूत्रेणाकारलोपे प्राप्ते तस्य "ौकश्या प्रतिषेधो वाच्यः" इति निषेधे गुणे 'हमे' इति सिध्यति। २६-गोअचा। गोशब्दे उपपदे पूजार्थक-अचधातोः किनि नकारलोपे प्राप्ते “नावे पूजायाम्" इति तनिषेधे उपपदसमासे विशिष्टादी विभक्तौ शोभादेशे अवङप्रकृतिमावयोवैकल्पिकतया तदभावपक्षे "एङः पदान्तादति" इतिपूर्वरूपे गोऽश्ची । अवपक्षे गवानी। प्रकृतिभावपने च गोअश्ची । एवं रूपत्रयम् । २.-अहंयुः। पत्र 'महम्' इति प्रथमैकवचनान्तास्मदशग्दरूप. सादृश्येन विभक्तिप्रतिरूपकतयाऽव्ययसन्ज्ञा निपातसम्शा च। ततोऽप्रे"महशुभमोर्युस्" इति युस्प्रत्यये सुप्रत्यये तत्सिद्धिः। अहंपदस्यास्मशब्दरूपाभ्युपगमे तु "प्रत्ययोत्तरपदयाश्च" इति मादेशापत्तिरिति । २८-तत्र तत्र इति त्रलन्तस्य तद्धितश्वासर्व विभक्तिः" इति सूत्रेणाव्यय. सम्झायो तत: परस्याः सप्तम्या "अम्पयादाप्सुपः" इति सुब्लुकि रूपसिद्धिः। २९-अजा। अजशब्दस्य प्रातिपदिकसल्शकत्वात्ततः स्त्रीस्वविवक्षायाम् "प्रजाधतष्टाप्" इति शप्प्रत्यये टकार. पकारयोरित्सन्ज्ञायां लोपे च सवणदीर्घ ततः सुप्रत्यये हलत्यादिलीप तस्सिद्धिः। नन्वत्र अ. कारान्तत्वादेव टासिद्धिरिति किमर्थमजादिपदोपादानम् ? अत्रोच्यते, बाधकबाधनार्थमिति । तेन 'जातेरस्त्रीविषयादयोपधात्" इति सूत्रेात्र जातित्वेऽपि न डीषिति बोध्यम् । ३०-पुत्रका । पुत्रशब्दात् "शारिवादिभ्यो ङोन्" इति कीनि कारनकारयोरिरसज्ञायां भसज्ञायां "यस्येति च" इति अकारलोपे ततः स्वार्थे कनि "केऽणः" इति हरवे ततष्टापि पुत्रिका, तत्र "सुतकापुत्रिकान्दारकाणांवति वक्तव्यम्" इति वार्तिकेन कारपूर्वस्येकारस्य भकारदेशे पुत्रका, तदभावे पुत्रिका इति रूपद्वयम् । ३१-यथः । श्वशुरशब्दात्तदर्थगतस्त्रीत्वविवक्षायां ''श्वशुर. स्योकाराकारलोपश्च" इति वार्तिकेन ऊडप्रत्यये अकारोकारयोर्लोपे च श्वश्रू इति जाते "प्राति. पदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्" इति परिभाकवाक्यतया "स्वौजस्" इति सुप्रत्यये रुवे विसगं च तसिद्धिः, ३२-कृष्ण:-कृष्णशब्दस्य प्रातिपदिकसज्ञायां ततः कृष्णखकृष्णपुरस्वार्थत्रयाणा नियमेनोपस्थित्या प्रातिपदिकार्थ सूत्रे लिङ्गमहणेन नियतोपस्थितिकरूप.
६० बा०
For Private and Personal Use Only