________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४८
परिशिष्टे
H
"
३ - एदैतोरोदौतोश्च न मिथः सावर्ण्यम्, ऐऔच् इति सूत्रारम्भसामर्थ्यात् । तेनैचचतुर्विशतेः सज्ञाः स्युरिति नापादनीयम् । श्रयमाशयः - ययो वर्णयोः स्थानप्रयत्नसाम्यं तयोः परस्परं सवर्णसज्ञा " तुल्यास्यप्रयत्नं सवर्णम्" इत्यनेन विधीयते । तथाच एकारस्थ ऐका - रस्य चोभयोः कण्ठतालुस्थानं विवृतप्रयत्नश्चेति तयो:, श्रोकारस्य श्रौकारस्य च कण्ठोष्ठस्थानं विवृत प्रयत्नश्चेति तयोश्च परस्परं सवर्णसम्झा प्राप्नोति । बथाच ऋकारेण स्वसवर्णानां त्रिंशदृकारलृकाराणां यथा ग्रहणं तथा पज्भिः स्वसवर्णचतुत्रिंशतेग्रहणमिति नावादनीयम्, तथा सति एकारेण ऐकारस्य प्रकारेण च श्रकारस्य ग्रहणमिद्धः श्रच् इति सूत्रं व्यर्थमिति तयोः पर स्परमसावर्ण्यज्ञापनात् । ४ - नाज्झलाविति निषेधो यद्यप्याक्षरसमाम्नायिकानामेव तथापि हकारस्याकाशे न सवर्णः तत्राकारस्यापि प्रश्लिष्टत्वात् । तेन 'विश्वपाभिः' इत्यत्र "होढः" इति ढत्वं न भवति । श्रयं भावः - वाक्यार्थज्ञाने पदपदार्थज्ञानस्य कारणखात् "अणुदित्सवर्णस्य चापत्य : " इतिसूत्रार्थज्ञानं सव पदयोरर्थज्ञानाचीनम् श्रय् पदार्थज्ञानं च "श्रादिरन्त्येन सहेता" इति प्रत्याहारज्ञानाधीनं प्रत्याहारज्ञानं च " हलन्त्यम्” इतीरसज्ञाज्ञानाधीनं तज्ज्ञानं च वर्णोपदेशज्ञानाधीनमिति वर्णोपदेशहलन्त्य सूत्र श्रादिरन्त्येन. सूत्रार्थज्ञानोत्तरमण्पदार्थज्ञानम्, एवं सवर्णपदार्थज्ञानं च " तुल्यास्यप्रयत्नं सवर्णम्" इति सूत्राथंज्ञानाधीनं, तुल्यास्य सूत्रार्थज्ञानं च "नाज्झलौ” इत्यर्थज्ञानाधीनं, ततः पूर्वं बाधक सम्भावनया तुल्यास्य सूत्रस्य निष्कम्पप्रवृश्यभावात् तज्ज्ञाने तु बाघकज्ञानसत्वेन तद्विषयं परिहृत्य निष्क पप्रवृत्तेः एवञ्च सवर्णपदार्थज्ञानं तुल्यास्यनाज्झलौ सूत्रार्थज्ञानाधीनमिति "नाज्झलौ” इत्यर्थज्ञानकाले श्रणुदित्सूत्रस्याऽथावबोधाभावेन तस्याप्रवृत्या श्रच्पदेन सवर्णग्रहणाभावादक्षरसमा नापठितवर्णानामेव सवर्णसज्ञानिषेध इति इकारदीर्घा कारयोः - कण्ठस्थानविवृन प्रयत्न साम्येन सवर्णसज्ञायां 'विश्वपा मिस्' इत्यत्र "हो ढः" इति इकारेण दीर्घाकारस्य श्रणुदित्सूत्र साहा - येन ग्रहणे दीर्घाकारस्य त्वापत्तिरिति न शक्यम्, "नाज्झलौ" इत्यत्र सवर्णदीर्घेण दीर्घा - कारस्य प्रश्लेषेण तस्यापि इकारेण साकं सवर्णज्ञषेधादिति बोध्यम् । ५- अष्टाभ्य औश् इत्यादावादेः परस्येत्येतदपि परत्वादनेन बाध्यते । श्रष्टन् शब्दाज्जति विभक्तौ " श्रष्टाभ्य श्रश्" इत्यनेन जायमान और आदेश “आदेः परस्य" इत्यनेन प्रकारस्य स्थान प्राप्तोऽपि “अनैक'ल शित्सर्वस्य" इत्यनेन परत्वादादेः परस्य इति बाधित्वा सम्पूर्णस्येव स्थान नियम्यते इति श्रष्टौ इति सिध्यति । ६ - इति लोपपक्षे द्वित्वाभावपक्षे चैकयं रूपं तुल्यम् । लोपारम्भफलं तु आदित्यो देवताऽस्येति भादित्यं हविरित्यादौ । 'हरि - अनुभवः' इति स्थिते "इको यणचि' इति इरिशब्दावयवकारस्य अनुभव शब्दावयवाकारेऽचि परे "स्थानेऽन्तरतमः" इति परिभाषैकवाक्यतया यणि यकारादेशे " अचो रहाभ्यां द्वे" इति रेफारपरस्य यरो कारस्य द्वित्वे "इलो यमां यमि लोपः" इति यनो यकारस्य द्वितीये यकारे परे लोपे हर्यनुभवः, लोषाभावपक्ष इय्यनुभवः, इति । अत्र शङ्कते - लोपसाध्यमे कय कारवटितं रूपं द्वित्वाभावपचे ऽपि सिद्धयति, द्वित्वपक्षे च यकारद्वयघटितमिति रूपद्वयस्य लोपमन्ताऽपि सिद्धेः किमर्थ लोप• विधायकं सूत्रमिति ? तत्र समाधानम् । श्रत्र फलाभावेऽपि श्रादित्यशब्दादस्य देवता इत्यर्थ
-
For Private and Personal Use Only