________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[द्विरुक्त
मारमा यच्चात्मीयं तयथास्वम् । तस्मिन्यथाशब्दस्य द्वे क्लीवत्वं च निपात्यते । यथायथं ज्ञाता। यथास्वभावमित्यर्थः । यथात्मीयमिति वा । (२१५०) द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयशपात्रप्रयोगाभिव्यक्तिषु ॥१॥१५॥ द्वि. शब्दस्य द्विवचनं पूर्वपदस्य अम्भावोऽत्वं चोत्तरपदस्य नपुंसकत्वं च निपात्यते एष्वर्थेषु । तत्र रहस्य द्वन्द्वशब्दस्य वाच्यम् । इतरे विषयभूताः । द्वन्द्वं मन्त्र. यते । रहस्यमित्यर्थः। मर्यादा स्थित्यनतिकमः। आचतुरं होमे पशवो द्वन्द्र मिथुनीयन्ति । माता पुत्रेण मिथुनं गच्छति । पौत्रण प्रपौत्रेणापि मर्यादीकृत्य व्युत्क्रमणं पृथगवस्थानम् । द्वन्द्वं व्युत्कान्ताः द्विवगसंबन्धेन पृथगवस्थिताः । द्वन्द्वं यज्ञपत्राणि प्रयुनक्ति । द्वन्द्व सङ्कर्षणवासुदेवौ । अभिव्यक्ती साहचर्येणेत्यर्थः । योग
यथास्वे यथायथम् । वीप्सायामिति । कात्स्न्येन सम्बन्धो वीप्सेत्युक्तम् । स्वशब्दा. र्थगतकात्स्न्ये द्योत्ये यथाशब्दस्य स्वशब्देनाव्ययीभाव इत्यर्थः । कृत्स्नश्चासौ स्वश्वे. त्यस्वपदविग्रहः । नित्यसमासत्वात् । स्वशब्दस्तु आत्मात्मीयज्ञातिधनवाची। इह तु मात्मात्मीयवाच्येव गृह्यते । नतु ज्ञातिधनवाची । व्याख्यानादित्यभिप्रेत्य विप्रह वाक्यस्य फलितमर्थमाह-द्वे इति । स्त इति शेषः। निपातनादिति भावः । न च 'नित्यविप्सयोः' इत्येव वीप्सया द्वित्वमिह सिद्धमिति शङ्कयम् द्वित्वविषयस्य शब्दस्य लक्षणया कात्स्न्यविशिष्टे वृत्तावेव वीप्सायाः द्विर्वचनविधानात् । अन्यथा सो घटः इत्यादौ सर्वशब्दस्यापि द्वित्वापत्तेरिति भावः । क्वीबस्वमिति । यथायथा इति समुदा. यस्येति शेषः । अन्यथा अव्ययत्वादलिङ्गत्वं स्यादिति भावः । एवं च कृतद्वित्वस्य नपुंसकहस्वत्वं च फलितम् । यथायथं ज्ञातेति । अत्र ज्ञातेति तृन्नन्तम् । तद्योगे 'न लो. क' इति षष्ठीनिषेधात्कर्मणि द्वितीया । तृजन्तत्वे तु यथायथस्य ज्ञातेत्येव ।
द्वन्द्वं रहस्य। पूर्वपदस्येति । द्वौ द्वाविति द्वित्वे कर्मधारयवत्त्वात् सुब्लुकि समुदायात् पुनः सुपि पूर्वपदावयवस्य इकारस्य अम् इति मकारान्तादेश इत्यर्थः । अत्वमिति । उत्तरपदस्य अकारोऽन्तादेश इत्यर्थः । न च त्यदायत्वमुत्तरपदान्तस्य सिद्धमिति वा. च्यम् । सज्ञात्वात्तदप्राप्तेरित्याहुः । नपुंसकत्वं चेति । चकारः अनुक्तसमुच्चये । कृत. द्वित्वस्य नपुंसकत्वं द्विवचनाभावश्चेत्यर्थः । आचतुरं हीति। आङभिविधौ । 'आय. र्यादा' इत्यव्ययीभावः । शरत्प्रभृतित्वात् टच् । चतुर्थान्तमिति फलितोऽर्थः । पशवः स्वप्रभृति चतुर्थपर्यन्तं द्वन्द्व मिथुनीयन्ति इत्यन्वयः । मिथुनशब्देन मैथुन विवक्षि. तम् । मिथुनस्य कर्म मैथुनम् । तदिच्छतीत्यये 'सुप आत्मनः' इति क्यच् । फलित. मर्थमाह-मिथुनं गच्छतीति । मिथुनत्वं प्राप्नोतीत्यर्थः । मिथुनायन्ते इति क्यपाठस्तु प्रामादिकः । मर्यादीकृत्येति । स्वप्रभृति चतुरोऽभिव्याप्येत्यर्थः । अत्यन्तसहचरित .
For Private and Personal Use Only