________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४२ ]
बालमनोरमासहिता ।
६३७
मेव वृत्तिः । ' यांयां प्रियः प्रेक्षत कातराक्षी सासा' इत्यादावतिप्रसङ्गात् । अन्योन्य · मितरेतरम्' इत्यत्र च 'अड्डतरादिभ्यः -' ( सू ३१५ ) इत्यद्ड् प्राप्तः । ' अन्यो• न्यसंसक्तमहस्त्रियामम्' अन्योन्याश्रय' 'परस्पराक्षिसादृश्यम्' 'अपरस्परैः' इत्यादी बोर्लुक्च प्राप्तः । सर्व बाहुलकबलेन समाधेयम् । प्रकृतवार्तिकभाप्योदाहरणम्, 'स्त्रियाम' (सू ४५३ ) इति सूत्रे 'अन्योन्यसंश्रयं त्वेतद्' इति भाष्यं चात्र प्रमाणमिति । (२१४८) अकृच्छ्रे प्रिय सुखयोरन्यतरस्याम् ८|१|१३|| प्रियप्रियेण ददाति । प्रियेण वा । सुखसुखेन ददाति । सुखेन वा । द्विर्वचने कर्मधारयवद्भावा'स्सुब्लुकि पुनस्तदेव वचनम् । अतिप्रियमपि वस्त्वनायासेन ददातीत्यर्थः । (२१४६ ) यथास्वे यथायथम् ८|१|१४ ॥ यथास्वम् इति वीप्सायामव्ययीभावः । योऽय - वचनस्य वृत्त्यन्तरभावे बाधकमाह यांयामिति । द्विर्वचनस्य वृत्त्यन्तर्भावे 'यांयां प्रियः प्रक्षत कातराक्षी सासा हिया नम्रमुखी बभूव' इत्यत्र श्लोके यांयामित्यत्र सासेत्यत्र च 'सर्वनाम्नो वृत्तिमात्रे इति पूर्वखण्डस्य पुंवत्वं स्यादित्यर्थः ।
rora चाविरहः इत्यस्योदाहरति - अन्योन्यमिति । ननु समासे सोरलुक् चेति कथम् | अन्यपरशब्दयोः समासवत्वाभावादित्याशङ्कय कृतद्वित्वस्यान्येन समासे पूर्वखण्डस्थस्य सोरलुगिति तदर्थमभिप्रेत्य तथैवोदाहरति-— भन्योन्यसंसक्तमिति । अ न्योऽन्येन संसक्तमिति तृतीयासमासः । अहश्च त्रियामा चेति समाहारद्वन्द्वः । अहश्व रात्रिश्च अन्योन्येन संयुक्तमित्यर्थः । अन्योन्याश्रय इति । अन्योऽन्यस्य आश्रय इति षष्ठीसमासः । परस्पराक्षिसादृश्यमिति । अक्ष्णा सादृश्यमक्षिसादृश्यम् । परस्परस्याक्षिaresयमिति विग्रह: । भपरस्परैरिति । न परस्परे अपरस्परे तैरिति विग्रहे एषु कृतद्वित्वेषु समासावयवेषु पूर्वं खण्डस्थस्य सुबादेशस्य सोलुक् प्राप्त इत्यर्थः । सुभावविधानं तु अन्योन्यमित्यादावसमासे चरितार्थमिति भावः । ननु बहुलग्रहणादेतत् समाधेय. मित्यत्र किं प्रमाणमित्यत आह-प्रकृतवार्तिकेति । स्त्रीनपुंसकयोरिति प्रकृतवार्तिके अन्योन्यमिमे ब्राह्मण्याविति, इतरेतरमिमे कुले इति चोदाहरणात् 'दलद्वये टाबभावः क्लीषे चादविरहः स्वमो:' इति विज्ञायते । 'स्त्रियाम्' इति सूत्रे अन्योन्यसंश्रयं स्वेतदिति भाष्यप्रयोगात् समासे सोरलुगिति विज्ञायत इत्यर्थः । अकृच्छ्रं । कृच्छ्र कष्टम् । अकृच्छ्रम् अनायासः । तस्मिन्वर्तमानयोः प्रिय-सुख इत्यनयोः द्वे वा स्तः । कर्मधारयवद्भावादिति । 'कर्मधारयवदुत्तरेषु' इत्यधिकारादिति भावः । 'समासवच्च बहुलम्' इत्यतः समासवदित्यनुवृत्तिस्तु न शक्या । तस्य वार्तिकस्थत्वात्, एवं च प्रिये - णेत्यस्य सुखेनेत्यस्य च द्वित्वे सति कर्मधारयवत्वात् सुपोस्तृतीयैकवचनयोर्लुकि पुनः समुदायात् तृतीयैकवचनमिति फलितम् ।
For Private and Personal Use Only
.