________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिवान्तकौमुदी . [द्विरुक्त
3comwood व्यः' (वा ४४०१)। अन्योन्याम्-अन्योन्यम् , परस्पराम्-परस्परम् , इतरेत. राम्-इतरेतरं वा इमे ब्राह्मण्यो कुले वा भोजयतः । अत्र केचित्-आमादेशो द्वि. तीयाया एव । भाष्यादौ तथैवोदाहृतत्वात् । तेन स्त्रीनपुंसकयोरपि तृतीयादिषु पुंव. देव रूपमित्याहुः । अन्ये तूदाहरणस्य दिङ्मात्रत्वात्सर्वविभक्तीनामामादेशमाहुः ।
दलद्वये टावभावः क्लोबे चाद् विरहः स्वमोः ।
समासे सोरलुश्चेति सिद्धं बाहुलकारत्रयम् ॥ तथाहि-अन्योन्यं परस्परमित्यत्र दद्वयेऽपि टाप्राप्तः । न च 'सर्वनाम्नो वृत्तिमात्रे- (वा) इति पुंवद्भावः । अन्यपरयोरसमासवद्भावात् । न च द्विवचन. पूर्वपदस्थविभक्ते कि इतरेतरामिति रूपम् । आम्भावविरहे तु इतरेतरमिति रूप. म् । नपुंसकस्य तु इतरच्छब्दस्य द्वित्वे पुंवत्त्वाददुडादेशविरहे पूर्वपदस्थविभक्तेः लुकि उत्तरपदस्थविभक्तेराम्भावतदभावाभ्यां रूपद्वयम् ।
अन्न भाष्यादौ द्वितीयाविभक्त्यन्तस्योदाहरणादितरविभक्तिषु आम्भावो न म वतीति प्राचीनमतमाह-अत्र केचिदिति । तेनेति । द्वितीयेतरविभक्तिषु आम्भावविर. हेणेत्यर्थः । पुंवदेवेति । आम्भावविरहे सति बहुलग्रहणात् पुंवत्त्वे टाबमा प्रथमत तीयादिविभक्तिषु पुंवदेव रूपम् । नपुंसकत्वे प्रथमतृतीयादिविभक्तिषु आम्भावविरहात् प्रथमैकवचनस्य इदं युवदेव रूपमित्यर्थः । सिद्धान्तमाह-अन्ये स्विति । दिङ्मा. त्रत्वादिति । दिक्प्रदर्शनमात्रत्वादित्यर्थः । उपलक्षणत्वादिति यावत् । अथात्र बहुल. ग्रहणानुवृत्तः प्रयोजनकथनपरप्राचीनश्लोकमाह-दलद्वये इति । स्त्रीलिङ्गेष्वन्यपरेतर. शब्देषु कर्मव्यतिहारे द्वित्वे सति पूर्वोत्तरखण्डयोः पुवत्त्वाहाग्निवृत्तिरित्यर्थः । यद्यपि इतरेतरमित्यत्र समासवत्त्वात्सर्वनाम्नो वृत्तिमात्रे इति पुवत्त्वादेव पूर्वखण्डे टावभावः सिद्धः, तथाप्युत्तरखण्डे टावभावार्थ बाहुलकाश्रयणमिति भावः । क्लीबे इति । अन्योभ्यमित्यादौ अडादेशविरह इत्यर्थः । समासे सोरिति । कृतद्वित्वस्य अन्येन समासे पूर्वखण्डस्थस्येत्यर्थः । तथाहीति । यथेदं स्पष्टं भवति, तथा उदाहृत्य प्रदर्श्यत इत्यर्थः। ननु पूर्वदले 'सर्वनाम्नो वृत्तिमात्रे' इति पुंवत्वेनैव टाग्निवृत्तः सिद्धत्वात् तद्विषये बहुलग्रहणं नादर्तव्यमित्याशय निराकरोति-न चेति। 'सर्वनाम्नो वृत्तिमात्रे इति पंवत्त्वस्यात्र न प्रसक्तिरित्यर्थः । कुत इत्यत आह-न्यपरयोरिति । समासवच्च बह. लम्' इति समासवत्त्वम् इतरशब्दमात्रविषयं, न त्वन्यपरशब्दविषयमिति प्रागुतमित्यर्थः । ननु मास्तु समासवत्वं, तथापि 'सर्वनाम्नो वृत्तिमात्रे' इति पुंवत्वं दुर्वा. रम् । द्विवचनस्य वृत्तित्वादित्याशङ्कय निराकरोति-नच द्विवचनमेव वृत्तिरिति । 'कृचलितसमा कशेषसनाचन्तधातुरूपाः पञ्च वृत्तयः' इति परिगणनादिति भावः । वि.
For Private and Personal Use Only