________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४२ ]
बालमनोरमासहिता।
१३५
अन्योन्यान् । अन्योन्येन कृतम् । अन्योन्यस्मै दत्तमित्यादि । 'अन्योन्येषां पुष्करै। रामृशन्तः' इति माघः। एवं परस्परम् । अत्र कस्कादित्वाद्विसर्गस्य सः । इतरे. तरम् । इतरेतरेणेत्यादि । 'नीनपुंसकयोरुत्तरपदस्थाया विभक्तेराम्भावो वा वक्त. सप्तानामपि विभक्तीनां पूर्वपदस्थानां प्रथमैकवचनं सु इत्यादेशोवाच्य इत्यर्थः । इदं द्वित्वादिविधानं प्रथमैकवचनमात्रविषयमिति केचित् । तदेतद्भाष्यविरुद्धम् , भाष्ये द्वितीयादिविभक्तेरुदाहृतत्वादित्यभिप्रेत्य द्वितीयादिविभक्तोमदाहरति-अन्योन्यं विप्रा नमन्तीत्यादि । इह अन्यम् अन्यौ इत्यादीनां द्वित्वे पूर्ववत्सुपः सुः। प्रथमैकव. चनस्यैवेदं द्वित्वादीत्येतत् न कविसम्मतमित्याह-अन्योन्येषामित्यादि माघ इयन्तम् । परस्परमित्यत्र विसर्गस्य सत्त्वापवादमुपध्मानीयमाशक्य आह-कस्कादिस्वादित्यादि। इतरेतरमिति । इतरः इतरावित्यादीनां द्वित्वे समासवत्त्वात् सुपोलकि समुदायात् पुनः सुबुत्पत्तिरिति भावः।
स्त्रीनपुंसकयोरिति । स्त्रीनपुंसकयोविद्यमानानाम् अन्यपरेतरपदानां कर्मव्यतिहारे द्वित्वे उत्तरपदस्थविभक्तेः आम् इत्यादेशो बहुलं वक्तव्य इत्यर्थः । अन्योन्यामित्यादि। अन्योन्यां अन्योन्यं वा इमे ब्राह्मण्यो कुले वा भोजयतः, परस्परां परस्परं वा इमे ब्राह्मण्यो कुले वा भोजयतः, इतरेतरां इतरतरं वा इमे ब्राह्मण्यो कुले वा भोजयत इत्यन्वयः । तत्र अन्यामित्यस्य द्वित्वे दलद्वये टावभाव इति वक्ष्यमाणतया पुंवत्त्वात् टापो निवृत्तौ समासवत्त्वाभावात्सुपोरलुकि पूर्वपदस्थविभक्तेः सुभावे रुत्वे 'अतो रोरप्लुतात्' इत्युत्त्वे आद्गुणे उत्तरपदस्थविभक्तेरनेम आम्भावे अन्योन्यामिति रूपम् । आम्भावविरहे तु पुंवत्त्वाहापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे पुंल्लिाव. देव अन्योन्यमिति रूपम् । इयं ब्राह्मणी अग्यां ब्राह्मणी भोजयति, अन्या त्विमामित्येवं विनिमयेन ब्राह्मण्यो भोजयत इत्यर्थः । इदं कुलं कर्तृ अन्यत्कुलं भोजयति, अ. न्यत्कुलं कर्तृ इदं कुलमित्येवं विनिमयेन कुले भोजयत इत्यर्थः। अत्रान्यच्छन्दस्य नपुंसकलिङ्गस्य द्वित्वे पूर्वपदस्थायाः विभक्तेः सुभावे उत्तरपदस्थविभक्तेः आम्भावे अन्योन्यामिति रूपम् । आम्भावविरहे तु 'क्लीबे चाइड्विरहः स्वमोः' इति वक्ष्य. माणतया पुंवत्त्वात् अद्डादेशाभावे अन्योन्यमिति पुंवदेव रूपमिति बोध्यम् । एवं स्त्रीत्वे परामिति पदस्य द्वित्वे दलहूयेऽपि पुंवत्त्वात् टापो निवृत्तौ पूर्वोत्तरपदस्थविभक्त्योः क्रमेण सुभावे आम्भावे च परस्परामिति रूपम् । आम्भावविरहे तु द्वित्वे पुंवत्त्वाहापो निवृत्ती पूर्वपदस्थविभक्तेः सुभावे परस्परमिति रूपम् । नपुंसकत्वंत परमित्यस्य द्वित्वे पूर्वपदस्थविभक्तेः सुभावे उत्तरपदस्थविभक्तेराम्भावे परस्परा. मिति रूपम् । आमभावे तु द्वित्वे पूर्वपदस्थविभक्तेः सुभावे परस्परम् इति रूपम् । इतरामित्यस्य द्वित्वे पुंवत्त्वाट्टापो निवृत्तौ उत्तरपदस्थविभक्तेराम्भावे समासवत्त्वात्
For Private and Personal Use Only