________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३४
सिद्धान्तकौमुदी
[द्विरुक्त
-
४६९५)। लुनीहि लुनीहीत्येवायं लुनाति । 'नित्यवीप्सयोः' (सू २१४०) इति सिद्धे भृशार्थे द्वित्वार्थमिदम् । पौनःपुन्येऽपि लोटा सह समुच्चित्य द्योतकता लब्धं वा । 'कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये समासवच्च बहुलम्' (वा ४७००)। बहुलप्र. हणादन्यपरयोन समासवत् । इतरशब्दस्य तु नित्यम् । 'असमासवद्भावे पूर्वपद. स्थस्य सुपः सुर्वक्तव्यः' (वा ४७००)। अन्योन्यं विप्रा नमन्ति । अन्योन्यौ। अनापि कर्मधारयवत्त्वानतिदेशान्न सुब्लुक् , भाष्ये तथैवोदाहरणात् । क्रियासमभिहारे चेति । वार्तिकमिदम् । वे स्त इति शेषः । पौनः पुन्य भृशत्वं च क्रियासमभिहारः । लोडन्तविषयमेवेदम् । 'क्रियासमभिव्याहारे लोट् लोटो हिस्वौ वा च तवमोः इति सूत्रभाष्ये क्रियासमभिहारे लोण्मध्यमपुरुषैकवचनस्य द्वे भवत इति वक्तव्यमिति पाठमभिप्रेत्योदाहरति -लुनीहि लुनीहीत्येवायं लुनातीति । लुन्, छेदने अस्मात् 'क्रिया. समभिहारे लोट् लोटो हिस्वौ' इति लोट् । तस्य हि इत्यादेशः श्नाविकरणः । लुनीहोत्यस्य अनेन द्विर्वचनम् । 'यथाविध्यनुप्रयोगः पूर्वस्मिन्' इत्यनुप्रयोगः । तस्मा. ल्लडादयः । अतिशयेन पुनर्वा लवनं लुनीहीति द्विरुक्तस्याः एककर्तृकं लवनमनुप्र. योगस्यार्थः । इतिशब्दस्त्वभेदान्वये तात्पर्य ग्राहयतीत्यादि मूल एव लकारार्थप्रक्रि. यायां स्फुटीभविष्यति । तथा च अतिशयितमेककर्तृकं लवनमिति फलितोऽर्थः। नि. स्येति । 'नित्यवीप्सयोः' इति पौनःपुन्ये द्विर्वचने सिद्धेऽपि भृशाथें द्विर्वचनार्थ इदं वा. तिकमित्यर्थः । नन्वस्य भृशार्थ एवं द्विवचनफलकत्वे 'भृशे च' इत्येव सिद्धे 'क्रिया. समभिहारे' इति व्यर्थमित्यत आह-पौनःपुन्येऽपीति । लुनीहि लुनीहीत्यत्र पौनः पुन्ये लोटो द्विर्वचनस्य च समुच्चयार्थमिति यावत् । अन्यथा लोटैव पौनःपुन्यस्यायोतितत्त्वात्तत्र नित्यवीप्सयोर्विचनस्य प्रवृत्तिर्न स्यादित्यर्थः । एवं च धातोरेका इति पौनःपुन्ये यडन्ते पापच्यते इत्यादौ न द्विवचनमित्यन्यत्र विस्तरः।
कर्मव्यतिहारे इति । क्रियाविनिमयः कर्मव्यतिहारः, तस्मिन् गम्ये सर्वनाम्नो द्वे स्तः । ते च द्विरुक्त पदे बहुलं समासवदित्यर्थः, अत्र 'बहुलम्' इति समासवदित्यत्रै. वान्वेति । द्विवचनं तु नित्यमेव । अन्यपरयोरिति । अन्यशब्दपरशब्दयोरेव बहुलं समा. सवत्त्वम् । इतरशब्दस्य तु नित्यमेवेत्यर्थः । अत एव अन्यशब्दस्य समासवत्त्वरहि. तमेव इतरशब्दस्य तत्सहितमेवोदाहरेणं भाष्ये दृश्यते । तथा च परस्परोपपदाच्चा इति वार्तिकप्रयोगात् परशब्दस्यापि समासवत्त्वाभावो गम्यत इति भावः । एवञ्च क्रियासमभिहारे अन्यशब्दस्य परशब्दस्य च नित्य द्विवचनम् । द्विरुक्तयोस्तु समास. वत्त्वं बहलम् । इतरशब्दस्य तु तदर्भयमपि नित्यम् । एतत्त्रयव्यतिरिक्तसर्वनामश. सदस्य तु नेदं द्वित्वम् , बहुलग्रहणादिति स्थितिः । असमासवद्भावे इति । इदमन्यपरश. उदयोरव । इतरशब्दस्य समासवत्वस्यैवोक्तत्वात् । सुपः सुरिति । सुबिति प्रत्याहारस।
For Private and Personal Use Only