________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४२]
बालमनोरमासहिता।
६३३
Nown
-
दुत्तरेषु १११॥ इह उत्तरेषु द्विवचनेषु कर्मधारयवत्कायम् । प्रयोजन सुब्लोपपुंवद्भावान्तोदात्तस्वानि (बा ४६८९)। (२१४७) प्रकारे गुणवचनस्य | १२॥ सादृश्ये द्योत्ये गुणवचनस्य द्वे स्तस्तच्च कर्मधारयवत् । 'कर्मधारयवदुत्तरेषु-' (सू २१४६) इत्यधिकारात् । तेन पूर्वभागस्य पुंबद्भावः, 'समासस्य (सू ३७३४) इत्यन्तोदात्तत्वं च । पटुपट्वी । पटुपटुः । पटुसदृशः। ईषत्पटुरिति यावत् । गुणोपसर्जनद्रव्यवाचिनः केवलगुणवाचिनश्चेह गृह्यन्ते । शुक्लशुक्लं रूपम् । शुक्ल. शुक्लः पटः । 'मानुपूर्ये द्वे वाच्ये' (वा ४६९२)। मूले मूले स्थूलः । 'सम्भ्रमेण प्रवृत्ती यथेटमनेकधा प्रयोगो न्यायसिद्धः (वा ५०५६) । सर्पः सर्पः, बुध्यस्व बुध्यस्व । सर्पः सर्पः सर्पः, बुध्यस्व बुध्यस्व बुध्यस्व । 'क्रियासमभिहारे च' (वा ___ कर्मधारयवदुत्तरेषु । कार्यं स्यादिति शेषः । कर्मधारयवत्त्वस्य फलमाह-प्रयोजनमिति । सुब्लोपादीनां प्रत्येकान्वयाभिप्रायमेकवचनम् । अन्तोदात्तस्वानीति । अनुदात्तं चेत्यधिकृतमपि भाष्यप्रामाण्यानात्र सम्बध्यत इति भावः । प्रकारे गुणवचनस्य । प्रका. रशब्दः सादृश्ये वर्तते व्याख्यानादित्यभिप्रेत्याह-सादृश्ये द्योत्य इति । गुणवचनशब्देन 'मा कडारात् इति सूत्रस्थभाष्यपरिगणिताः शब्दा गृह्यन्त इति 'वोतो गुणवचनात्। इत्यादौ प्रपञ्चितमिदम् । तेनैति । कर्मधारयवत्त्वेनेत्यर्थः । पुंवद्भाव इति । 'पुंवत्कर्मधा. रया इत्यनेनेति शेषः । पटुपटवीति । पट्वीशब्दस्य द्विवंचने कर्मधारयवत्वात् 'व. कर्मधारय' इति पूर्वखण्डस्य पुंवत्त्वे रूपमिति भावः । यद्यपि बहुव्रीहिवत्त्वेऽपि 'स्त्रियाः पुंवत्' इति पुंवत्वादिदं सिद्धम् , तथापि कारिकेत्यादिकोपधाविष्वपि पुंवत्त्वार्थे कर्मधारयवदिति वचनमिति भावः । पटुपटुरिति । 'वोतो गुणवधनात्' इति डीषभावे पुंसि च द्विर्वचने रूपम् । पटुसदृश इति । इत्यर्थ इति शेषः । फलितमाह-ईषत्पटुरिति । इह गुणवचनशब्दस्य गुणोपसर्जनद्रध्यवाचित्वमेवेति । भ्रमं निरस्यति-गुणोपसर्जनेति । शुक्लशुक्लं रूपमिति । शुक्लसहमित्यर्थः । ईषच्छुक्लमिति यावत् । एवं शुक्लशुक्लः पट इति बोध्यम् । आनुपूय इति । अत्र वार्तिके कर्मधारयवदिति न सम्बध्यते, तदु. दाहरणे भाष्ये सुब्लोपादर्शनादित्यभिप्रेत्योहरति-मूलेमूले इति । पूर्वपूर्वो मूलभागः उत्तरोत्तरमूलभागापेक्षया स्थूल इति यावत् ।
सम्भ्रमेणेति । वार्तिकमिदम् । सम्भ्रमः भयादिकृता त्वरा, तेन प्रवृत्तौ गम्यमाः नायां यथेष्टम् इच्छानुसारेण अनेकधाशब्दः प्रयोक्तव्य इति वक्तव्यमित्यर्थः । अनेक. घेत्युक्तेढ़े इति निवर्तते। यथेष्टमित्युक्तेरसकृत्वेऽप्येकस्य प्रयोगः स्यादिति शङ्का निरस्यति-न्यायसिद्ध इति । यावद्वारं प्रयोगे सति बोद्धा अर्थ प्रत्येति, तावद्वारमेव प्रयोगः। बोधात्मकफलपर्यवसायित्वाच्छब्दप्रयोगस्येत्यर्थः। एतच्च भाष्ये स्पष्टम् ।
For Private and Personal Use Only