________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९३२
सिद्धान्तकौमुदी
. [द्विरुज
anand
वग्रहे विशेषः । 'न बहुव्रोही' (सू २२२) इत्यत्र पुनर्बहुव्रीहिग्रहण मुख्यबहुव्रीहिलाभार्थम् । तेनातिदिष्टबहुब्रोही सर्वनामतास्येवेति प्राश्वः । वस्तुतस्तु भाष्यमते प्रत्याख्यातमेतत् । सूत्रमतेऽपि बहुव्रीह्यर्थेऽलौकिके विप्रहे निषेधक, न तु बहुव्रीहावितीहातिदेशश जैव नास्ति । एकैकस्मै देहि । (२१४५) आवाधे च ।१।१०॥ पीडायो थोत्यायो द्वे स्तो बहुव्रीहिवच्च । गतगतः । विरहात्पीड्यमानस्येयमुक्तिः । बहुव्रीहिवद्भावात्सुब्लुक् । गतगता । इह पुंवद्भावः । (२१४६) कर्मधारयव.
बोध्यम् । ननु सुपोलुंकि पूर्वखण्डस्य एकाशब्दस्य पुंवत्त्वे सत्यसति वा वृद्धौ एकैकयेति सिध्यत्येवेत्यत आह-इह पूर्वभागे इति । अवग्रहे इति । समस्तपदस्य द्विधा करणे पूर्वखण्डः अवग्रहः । 'तस्य पूर्वोऽवग्रहः' इति प्रातिशाख्यम् । एकैकयेत्येक एकया इती. ज्यते पूर्वखण्डस्य पुंवत्त्वम् । बहुव्रीहिवत्त्वाभावे तु एकैकयेत्येका एकयेति स्यादिति भावः। तैत्तिरीयास्तु एकैकयेत्येका एकया इत्येवावगृह्णन्ति । एक समासवदित्येव सिद्धे बहुव्रीहिग्रहणं बहुव्रीही प्रकृत्या पूर्वपदमिति स्वरार्थम् । ___ ननु बहुव्रीहिवत्त्वे सति 'न बहुव्रीहौ' इति सर्वनामत्वनिषेधादेकैकस्मै देहीत्यादौ कथं सर्वनामकार्यमित्यत आह-न बहुव्रीहावित्यत्रेति । 'विभाषा दिक्समासे बहुव्रीहौ। इत्यतो बहुव्रीहिग्रहणानुवृत्त्यैव सिद्ध 'न बहुव्रीहौ' इत्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम् । अतः बहुव्रीहिवदित्यदितिष्टबहुवीही सर्वनामत्वनिषेधो नेत्यर्थः । तदाह-तेनेति । तदेवं प्राचीनोक्तं परिहारमुक्त्वा सिद्धान्तिमतेनाह-वस्तुतस्विति । एतदिति । 'न बहुव्रीहौ' इति सूत्रमित्यर्थः। एवं च बहुव्रीहावपि सर्वनामत्वस्य मा. प्यसम्मततया बहुव्रीहिवत्त्वातिदेशे सत्यपि सर्वनामत्व निर्वाधमिति भावः । सूत्रमते. ऽपीति । उपसर्जनत्वादेव बहुव्रीहौ सर्वनामत्वनिषेधे सिद्धे 'न बहुव्रीहौ इति बहुवी. अर्थके अलौकिकविग्रहवाक्ये एव समासात् प्राक् सर्वनामत्वं निषिध्यत इति प्रागेवो.क्तम् । तस्मादिह बहुवीह्यतिदेशप्रयुक्तसर्वनामकार्याभावशकैच नास्तीत्यर्थः । एकैकस्मै देहीति । इह द्वयोरपि सुपो कि पुनः सर्वादिपठितैकशब्दान्ततया सर्वनामत्वात् स्मैभाव इति भावः। आबाधे च । आबाधः पीडा। तदाह-पोडायामिति । गतगतः इति । प्रियां विना काल इति शेषः । आबाधं दर्शयितुमाह-विरहादिति । स्त्रीवियोगादि. त्यर्थः । बहुव्रीहिवद्भावादिति । गत इत्यस्य द्विवचने सति बहुव्रीहिवत्त्वात् समुदायस्य प्रातिपदिकत्वेन सुपोर्चुकि समुदायात् सुबुत्पत्तिरित्यर्थः । गतगतेति । प्रियेति शेषः । इयमपि स्त्रीविरहात् पीड्यमानस्योक्तिः। एकस्या एव गमनकाः द्विः कथनात् समानाधिकरणं स्त्रीलिङ्गमुत्तरपदमिति स्त्रियाः पुंवत्' इति पुंवत्त्वम् , बहुव्रीहिवत्वा. दुत्तरपदत्वस्यापि सत्त्वात् । तदाह-इह पुंवद्भाव इति ।
For Private and Personal Use Only