________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४२ ]
बालमनोरमासहिता ।
उपर्युपरि प्रामम् । ग्रामस्योपरिरसमीपे देशे इत्यर्थः । अध्यधिसुखम् । सुखस्योपरिष्टात्समीपकाले दुःखमित्यर्थः । अधोऽधो लोकम् | लोकस्याधस्तात्समीपे देशे इत्यर्थः । (२१४३) वाक्यादेरामन्त्रितस्यासूयासम्मतिका पकुत्स नभर्त्सनेषु ८|१| || असूयायाम्, सुन्दर सुन्दर था ते सोन्दर्यम् । सम्मती — देव देव वन्योऽसि । कोपे—दुर्विनीत दुर्विनीत इदानीं ज्ञास्यखि ।
1
कुत्सने - धानुष्क धानुष्क वृथा ते धनुः । भर्त्सने चोर चोर घातयिष्यामि त्वाम् । (२१४४) पर्क बहुव्रीहिवत् | १६॥ द्विरतः एकशब्दो बहुव्रीहिवत्स्यात् । तेन सुब्लोपपुंवद्भावो । एकैकमक्षरम् । इद्द द्वयोरपि सुपोर्लुकि कृते बहुव्रीहिवद्धावादेव प्रातिपदिकत्वात्समुदायात्सुप् । एकैकया आहुत्या । इह पूर्वभागे पुंवद्भावाद र्थः । सामीप्यं च उपर्युपरि ग्राममित्यत्र अधोऽधो लोकमित्यत्र च देशतः, अध्यधि सुखमित्यत्र तु कालत इति ज्ञेयम् । वाक्यादेः । द्वे स्त इति शेषः । यद्यपि कोपाद्भर्सनम्, असूयया कुत्सनं, तथापि विनापि कोपासूये भर्त्सन कुत्सनयोः शिष्यादौ सम्भवात्पृथक् ग्रहणम् इति भाष्ये स्पष्टम् । सुन्दरेति । सौन्दर्यमसहमानस्येदं वाक्यम् । देवेति । तव वन्दनं संमतमित्यर्थः । दुर्विनीतेति । क्रोधाविष्टस्य वाक्यम् । ज्ञास्यसीति । दुर्विनयस्य फलमिति शेषः । धानुष्केति । युद्धासमर्थ प्रति निन्देयम् । चोरेति । चोरं प्रति अवाच्यवादोऽयम् ।
1
1
,
एकं बहुव्रीहिवत् । द्विरुक्त इति । द्विर्वचनं प्राप्त इत्यर्थः । एतच्च प्रकरणाल्लभ्यते, 'वीप्सामात्रविषयमिदम्' इति भाष्याच्च । तेनेति । बहुव्रीहिवत्वेन सुब्लोपपुंवद्भावो सिध्यत इत्यर्थः । तत्र सुब्लोपमुदाहरति - एकैकमिति । इहेति । एककमित्यत्र एकमित्यस्य द्विर्वचने सति, एकमेकमिति स्थिते सुपो लुकि, समुदायात् सुबित्यन्वयः । ननु 'यत्र सङ्घाते पूर्वो भागः पदं तस्य चेन्नवति तहिं समासस्यैव' इति नियमेन समुदायस्य प्रातिपदिकत्वाभावात् कथमिह सुपो लुक् कथं वा समुदायात् सुबित्यत आहबहुव्रीहिवद्भावादेव प्रातिपदिकत्वादिति । एतच्च सुपोर्लुकीत्यत्र समुदायात्सुबित्यत्र च मध्यमणिन्यायेनान्वेति । अथ पुंवस्वेऽप्युदाहरति एकैकया आत्येति । एकयेत्यस्य द्विर्वचने सति एकया एकयेति स्थिते, बहुव्रीहिवत्त्वेन समुदायस्य प्रातिपदिकत्वात्सुपोर्लुकि, पूर्वखण्डस्य पुंस्ये कृते, समुदायात्पुनस्तृतीयोत्पत्तौ, एकैकयेति रूपम् । बहुव्रीहिवत्त्वाभावे तु इह समुदायस्य प्रातिपदिकत्वाभावात् सुपोर्लुक् पूर्वखण्डस्य पुंवत्वं च न स्यात्, उत्तरपदपरकत्वाभावात् समासचरमावयवस्यैव उत्तरपदत्वादिति भावः । एकैकामित्यत्र उत्तरखण्डस्य 'सर्वनाम्नो वृत्तिमात्रे' इति पुंवत्त्वं बहुव्रीहिवस्त्रे सत्यपि न प्रवृत्तिमर्हति, पूर्वस्यैवेदं 'भस्त्रैषाद्वा' इति लिङ्गादित्युक्तत्वादिति
-
For Private and Personal Use Only
६३१