________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३०
सिद्धान्तकौमुदी
[द्विरुक्त
क्षण्यं तिबन्तेष्वव्ययसंज्ञककृदन्तेषु च । पचति पचति । भुक्त्वा भुक्त्वा। वीप्सा. याम् । वृक्षं वृक्षं सिञ्चति । प्रामो प्रामो रमणीयः । (२१४१) परेर्वजने १५॥ परि परि वङ्गेभ्यो वृष्टो देवः । वङ्गान्परिहत्येत्यर्थः । 'परेवर्जने वावचनम् । (वा ४६८३ ) परि वङ्गेभ्यः । (२१४२) उपर्यध्यधसः सामीप्ये १७॥ नित्यवीप्से च प्रकृतिगम्ये। द्विवचनं तु थोतकम् । सत्यपि प्रकृतेद्वित्वे द्विरुक्तयोः प्रकृत्यनतिरेकादिति बोध्यम् । _ द्विवचनं स्यादिति । द्वे पदे आदेशौ स्त इत्यर्थः । तत्रावयवयोः पदत्वं स्वतः सि. खम् । समुदायस्य तु पदद्वयात्मकस्य स्थानिवत्त्वात् सुबन्तत्वम् । तेन अपचन्नपव. नित्यत्र मुट् वृक्षान्वृक्षानित्यत्र पदान्तस्या इति णत्वनिषेधः । अग्रेऽग्रे इत्यत्र 'एङः पदान्तात्' इति पूर्वरूपं चेत्यादीन्यवयवानां पदकार्याणि सिध्यन्ति । पुनः पुनरिति समुदायस्य स्थानिवत्त्वेन सुबन्तत्वात् भावे व्यभि, भवे उनि च पौनःपुन्यम् , पौनः पुनिक इति च सिध्यति । द्वे उच्चारणे स्त इत्याश्रयणे तु सर्व पदं द्विरुच्चारयेदित्यर्थः फलितः स्यात् । ततश्च पुनरित्येकल्यैव द्विरुच्चार्यमाणस्य पुनः पुनरित्यादेशत्वाभा. वेन स्थानिवत्त्वाप्रसक्त्या सुबन्तत्वविरहात् तद्धितोत्पत्तिर्न स्यात् । तस्मादादेशपक्ष एव श्रेयानित्यास्तां तावत । भाभीक्ष्ण्यं तिङन्तेष्विति । आभीक्ष्ण्यं पौनःपुन्यम् । त. उचेह प्रधानभूतक्रियाया एव । क्रियाप्राधान्यं चाख्यातेष्वस्तीति 'प्रशंसायां रूपए इति सूत्रे भाष्ये स्पष्टम् । अव्ययकृत्स्वपि क्त्वातुमुन्नादिषु क्रियाप्राधान्यम् , अव्य. यकृतो भावे' इत्युक्तेः । तथा च तिअन्तेषु अव्ययसंज्ञककृदन्तेषु च पौना पुन्यनिमितद्विर्वचनं नान्यत्रेत्यर्थः । तथैवोदाहरति-पचति पचति भुक्त्वा भुक्त्वेति । वीप्साया. मिति । उदाहियत इति शेषः। वृक्षं वृक्षमिति । कृत्स्नं वृक्षमित्यर्थः। अत्र प्रकृततद्वा. टिकागतवृक्षकात्स्न्यं गम्यते । जगतीतलस्थितकृत्स्नवृक्षसेचनस्य अशक्यत्वात् । स.
शब्दस्य कात्स्यवाचित्वेऽपि न द्वित्वमित्यनुपरमेव यथास्वे इत्यत्र वक्ष्यते । वृक्ष वृक्षमित्यत्र कात्स्यावगमेऽपि प्रत्येकनिष्ठमेकत्वमेव भासते, नतु बहुत्वम् । अतो न बहवचनम्, 'एकैकस्य प्राचामिति लिङ्गाच्च । सर्वस्येत्यभावे वृक्षाभ्यामित्यदौ'स्वा. दिषु' इति पदत्वमवलम्ब्य प्रकृतिभागमात्रस्य द्विवचनं स्यात् । कृते तु सर्वग्रहणे - दावयवत्वानाक्रान्तस्यैव कृत्स्नावयवोपेतस्य पदस्य द्वित्वमित्यर्थलाभान दोषः । पद. स्येति किम् , वाक्यस्यामा भूत् ।
परेवर्जने । वर्जने वर्तमानस्य परीत्यस्य वे स्त इत्यर्थः । परि परि वङ्गेभ्यो वृष्ट इति । पर्जन्य इति शेषः । 'अपपरी वर्जने' इति परिः कर्मप्रवचनीयः । 'पञ्चम्यपाल्परिमिः' इति पञ्चमी । परि हरेः संसारा इत्यत्र तु, परेरसमासे इति वक्तव्यमिति वार्तिकात् न द्विवचनम् । उपर्यध्यधसः । उपरि, अधि, अधः एतेषां वे स्तः सामीप्ये गम्ये इत्य.
For Private and Personal Use Only