________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४२]
बालमनोरमासहिता।
६२९
मिनम् । पीडयतीत्यर्थः । (२१३६) शूलात्पाके ५॥४॥६५॥ शलाकरोति मासम् । शूलेन पचतीत्यर्थः । (२१३७) सत्यादशपथे ५४॥६६॥ सत्याकरोति भाण्ड वणिक् । क्रेतव्यमिति तथ्यं करोतीत्यर्थः । शपये तु सत्यं करोति विप्रः । (२१३८) मद्रात्परिवापणे ५।४।६७॥ मद्रशब्दो मालार्थः । परिवापणं मुण्डनम् । मद्राकरोति । मानल्यमुण्डनेन संस्करोतीत्यर्थः । 'भद्राच्चेति वक्तव्यम्। (वा ३३४४)। भद्राकरोति । अर्थः । प्राग्वत् । परिवापणे किम् । मद्रं करोति । भद्रं करोति ।
इति स्वार्थिकप्रकरणम् । इति तद्धिताः ॥ __ अथ द्विरुक्तमकरणम् ॥४२॥ (२१३९) सर्वस्य हे १९॥ इत्यधिकृत्य । (२१४०): नित्यवीप्सयोः ॥४॥ भाभीक्ष्ण्ये वीप्सायां च द्योत्यै पदस्य द्विवचनं स्यात् । भाभीलोम्यम् । अन्यत्पूर्ववत् । शूलारपाके । डाजिति शेषः । शूलाकरोतीति । अत्र करोतिः पाके वर्तते । तदाह-शूलेन पचतीत्यर्थ इति । सत्यादशपथे। डाजिति शेषः । सस्याकरोति भाण्डमिति । रत्नादिद्रव्यजातमित्यर्थः । सत्यशब्दोऽत्र तथ्ये वर्तते । 'सत्य तथ्य. मृतं सम्यक् इत्यमरः । क्रेतव्यमितीति । एतावतैव मूल्येन इदं क्रयणाहं नातोऽधिक. मूल्येनेत्येवं यथाभूतार्थं वदतीत्यर्थः । सत्यङ्करोति विप्र इति । शपथं करोतीत्यर्थः । म. द्रात्परिवापणे । डाजिति शेषः । मद्रशब्दो मङ्गलार्थ इति । मङ्गलपर्याय इत्यर्थः । परिवापणं मुण्डनमिति । केशान्वपते इत्यादौ तथा दर्शनादिति भावः । मानल्यमुण्डनेनेति । चौले. नेत्यर्थः । मद्रं करोति भद्रं करोतीति । क्षेमं करोतीत्यर्थः । अत्र परिवापणस्याप्रतीतेः न डाजिति भावः। इति बालमनोरमायां तद्वितप्रकरणं समाप्तम्। ___ अथ द्विरुक्तप्रकरणम् । सर्वस्य द्वे । इत्यधिकृत्येति । द्विर्वचनविधयोऽनुकंस्यन्त इति शेषः । नित्यवीप्सयोः । नित्यशब्देन नित्यत्वं विवक्षितम् । तच्च आभीक्ष्ण्यमिति भा. प्यम् । व्याप्तुमिच्छा वीप्सा, व्याप्तिप्रतिपादनेच्छा, साच प्रयोक्तृधर्मः। व्यासि. रेव तु शाब्दबोधविषय इति भाष्यस्वरसः । तथा च नित्यव्याप्स्योरित्येव सुवचम् । ध्याप्तिश्च कात्स्न्येन सम्बन्धः, उपसर्गबलात् । पदस्येत्यधिकरिष्यमाणमिहापकृष्यते । सर्वस्येति स्थानषष्ठी।। इति त्वादेशसमर्पकम् । तस्य च शब्दरूपे इति विशेष्यमा ऑल्लभ्यते, शब्दानुशासनप्रस्तावात् । ते च शब्दरूपे स्वरूपतः अर्थतश्चान्तरतमे पदे इति स्थानेऽन्तरतमपरिभाषया लभ्यते । ततश्च पौनःपुन्ये कात्स्न्ये न गम्ये कृत्स्ना. वयवविशिष्टस्य पदस्यार्थतश्च शब्दतश्चान्तरतमे द्वे पदे भवत इति फलितम् । तद. भिप्रेत्याह-भाभीक्ष्ण्ये वीप्सायां च धोत्ये इति । द्योत्यं च धोत्या च धोत्यम् । तस्मि. नित्यर्थः । 'नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्' इति नपुंसकैकशेषः । एकत्वं च
बा०५४
For Private and Personal Use Only