________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२८
सिद्धान्तकौमुदी
[तद्धिते स्वार्थिक
-
डाचि न द्वित्वम् । द्वितीयं तृतीयं कर्षणं करोति । द्वितीयाकरोति । तृतीयाकरोति । शंबशब्दः प्रतिलोमे । अनुलोमं कृष्टं क्षेत्रं पुनः प्रतिलोमं कर्षति, शंबाकरोति । बीजेन सह कर्षति, बीजाकरोति । (२१:०) सङ्ख्यायाश्च गुणान्तायाः ५।४। ५६कृओ योगे कृषौ डाच्स्यात् । द्विगुणाकरोति क्षेत्रम् । क्षेत्रकर्मक द्विगुणं करणं करोतीत्यर्थः । (२१३१) समयाच्च यापनायाम् ५।४।६०॥ कृषी इति निवृत्तम् । जो योगे डाच्स्यात् । समयाकरोति । कालं यापयतीत्यर्थः । (२१३२) सपत्त्रनिष्पत्रादतिव्यथने ५४॥६॥ सपत्रात्करोति मृगम् । सपुङ्खशरप्रवेशेन सपत्नं करोतीत्यर्थः । निष्पत्त्राकरोति । सपुङ्खस्य शरस्यापरपार्वे निर्गमनान्निष्पत्त्रं करोतीत्यर्थः । अतिव्यथने किम् । सपत्रं निष्पत्रं वा करोति भूतलम् । (२१३३) निष्कुलान्निकोषणे ५४६२॥ निष्कुलाकरोति दाडिमम् । निर्गतं कुलमन्तरवयवानां समूहो यस्मादिति बहुव्रीहेर्डाच् । (२१३४) सुखप्रि. यादानुलोम्ये ५शि६३॥ सुखाकरोति प्रियाकरोति गुरुम् । अनुकूलाचरणेनानन्दयतीत्यर्थः । (२१३५) दुःखात्प्रातिलोम्ये पा४।६४॥ दुःखाकरोति स्वा. णात् अव्यक्तानुकरणस्यैव डाचि द्वित्वम् । नतु तदन्यस्येत्यर्थः। शम्बशब्दः प्रतिलोमे इति । वर्तत इति शेषः। बीजेन सह कर्षतीति। आदौ कृष्टक्षेत्रे कुलस्थादिबीजानां वापे कृते पुनः बीजः सह कर्षणं प्रसिद्धम् 'कर्षात्वत' इति सूत्रभाष्यप्रामाण्यात् कृषधातुः शब्धिकरणोऽस्ति । तेन शविकरणत्वात् कृषतीत्येव युक्तमिति न शक्यम् । सङ्ख्यायाश्च । शेषपूरणेन सूत्रं व्याचष्टे-कृनो योगे इति। समयाच्च । कृषाविति निवृत्तम् । समयशब्दात् यापनायां गम्यमानायां डाजित्यर्थः । समयाकरोतीति । करोतिरिह याप. नायामित्याह-यापयतीति । अतिक्रान्तं करोतीत्यर्थः । अचेदं कर्तव्यमित्युक्त विघ्न कञ्चिदापाद्य कालक्षेपं करोतीति यावत् | सपत्त्र । सपत्नशब्दात् निष्पत्त्रशब्दाच्च अ. तिव्यथने डाजित्यर्थः । 'व्यध ताडने' चतुर्थान्तः। अतिक्रम्य वेधः अतिव्यधनम् । लक्ष्ये शराः पतन्त्यनेनेति पत्त्रं, शराणां पुगतो बहः । भूतलमिति । पुडपर्यन्तं पुड. वर्ज वा शरप्रवेशनेन सपत्नं निष्पत्त्रं वा भूतलं करोतीत्यर्थः ।।
निष्कुलानिष्कोषणे । डाजिति शेषः । निष्कोषणं अन्तर्गतावयवानां बहिःकरणम् । निष्कुलाकरोति दाडिममिति । निर्गतं कुलं यस्मादिति बहुव्रीहिः । कुलशब्दश्च अन्तरव. यवसमूहे वर्तते । तदाह-निर्गतमित्यादि। सुखप्रियादानुलोम्ये। सुखशब्दात्प्रियशब्दाच आनुलोम्ये गम्ये डाच् स्यादित्यर्थः । आराध्यगुर्वादिचित्तानुवर्तनमानुलोम्यम् । सुखा. करोति पियाकरोति गुरुमिति । चित्तानुवर्तनेन गुरुं सुखसम्पन्नं प्रियसम्पन्नं च करोती. त्यर्थः । तदाह-अनुकूलेति । दुःखात् । डाजिति शेषः । आराध्यप्रतिकूलाचरणं प्राति.
For Private and Personal Use Only